________________
२१४
ओरालियtसरुवा, एवमणोरालियस्सरूवा य ।
इय दुविहा परइत्थी, आगमसिद्धत्थि तस्थ पदमा उ ॥ ५ ॥ माणुस तिरियमरीरा, देवसरीरा उ बुचर बीया । वित्थरओ एएसिं, बुत्तो अन्नत्थ परिवेगो ॥ ६ ॥” इति । (५- अणुव्रतम् - इच्छापरिमाण: 1) धणधन्नाहमणोरह - विसए ज पुत्रणिच्छियाए वि । मज्जायाए चाओ, त घुचड पचम वय सत्थे ॥ १ ॥ जहसति च जहिच्छ, परिग्गहस्सोइयेर मज्जाया । जह तिप्पीभावा, वह ता किं तु करणिज्ज ॥ २ ॥ इति औदारिकत्वरूपा एवमनौदारिम्स्वरूपाच ।
इति द्विविधा परस्त्री, आगमसिद्धाऽस्ति वन प्रथमा तु ॥ ५ ॥ मानुषतिर्यक्जरीरा, देवशरीरातूच्यते द्वितीया विस्तरत एनयेारुक्तोऽन्यत्र मविवेकः ॥ ६ ॥" इति । एतच्छाया च
" धनधान्यादिमनेारथविषये यत्पूर्वनिश्चिताया अपि । मर्यादायास्त्यागः, तदुच्यते पञ्चम व्रत शास्त्रे ॥ १ ॥ परस्त्री द्विविधा - औदारिकानौदा रिकशरीर विशिष्टत्वभेदात्, तत्र मनुष्यतिर्यत्र शरीरधारिण्य औदारिकशरीरिण्य' देवशरीरधारिण्यश्च वैक्रियिकशरीरिण्य, आसा सर्वासामपि परिवर्जनेन केवल यथाविधिपाणिगृहीतीमात्रेण सन्तोष इति भावः । भिन्न सरागीकी भक्ति के निषेधका तात्पर्य प्रगट होता है । अस्तु । मूल बात यह है
परस्त्री दो प्रकारकी है - (१) औदारिक शरीरवाली और (२) औदा रिकशरीरवाली से भिन्न । मनुष्य और तिर्यचों के शरीरको धारण कर नेवाली औदारिक शरीरधारिणी हैं और देव शरीरको धारण करनेवाली वैक्रियिकशरीरधारणी हैं। भावार्थ यह है कि इन सबका परित्याग करके केवल स्वपत्नी में सन्तोष करना स्वदारसन्तोष परदारविरमण-व्रत है ॥
પરસ્ત્રી એ પ્રકારની છે (૧) ઔદારિક શરીરવાળી અને (૨) ઔદારિક શરીર વાળીથી ભિન્ન મનુષ્ય અને તિય ચાના શરીરને ધારણ કરનારી ઔદાકિશરીનધારિણી છે અને દેવશરીરને ધારણ કરનારી વૈક્રિયશરીરધારિણી છે ભાવાર્થ એ છે કે એ બધાને પરિત્યાગ કરીને કેવળ સ્વપત્નીમા સ તાષ રાખવે એ સ્વહારસન્તુષ–પરદારવિરમણુ–વ્રત છે