________________
उपासकदशास्त्रे झाणग्गिअप्पकत्त, स्सरमलससोरणेगणिहाओ । सन्यप्पभावपुण्णो, मरण मे सो गुरू होउ ॥ १० ॥ जो विसयजालवेढिय, भरियणरत्वावलण निच्च । परुणानिही सरणओ, सरण मे सो गुरू होउ ॥ ११ ।। घाइत्तमुत्तमपि ण, जह सोहइ वायग विणा जाउ ।
तह ज विणा सुभन्चो, सरण मे सो गुरू होउ ॥ १२ ॥ छाया-" यो गृणाति मोक्षमार्ग, भवति समितिगुप्तिधारकः शान्तः ।
क्षान्तो दान्तस्त्यागी, शरण मे स गुरुभपतु ॥ १ ॥ अष्टमदविषमुक्तोऽनारम्भी गुप्तब्रह्मचारी यः ।। सावधयोगविरतः, शरण मे स गुरुभवतु ॥ २॥ यतिधर्मधारको यस्तपःसयमवान् परोपहजिष्णुः । सप्तविंशतिगुणवान, शरण मे स गुरुभवतु ॥ ३ ॥ यतनार्थ मुखपत्री, सदोरका वनाति मुखे नित्यम् । यो मुक्तरागद्वेष , शरण मे स गुरुर्भवतु ॥ ४ ॥ रजोहरण गोच्छर परिमित वस्त्र पात्र-धारको यश्च । छनोपानहर्जी, शरण मे स गुरुभवतु ॥ ५ ॥ जिनवचनामृतसिन्धुः, पवनविहारी स्थिरश्च मेरुवत् । भषिजनकुमुदशशी य शरण मे स गुरुभवतु ॥ ६ ॥ पञ्चमहाप्रतधारी, य' पुनः पकायरक्षको भवति । यश्च विशुद्धाहारी, शरण मे स गुरुभवतु ॥ ७ ॥ पर्युपित तक्रमिश्रित, चणकाधन्न च मोदक यस्तु । समभावेन भुडक्ते शरण मे स गुरुभवतु ॥ ८ ॥ म्रियमाणजीवरक्षोपदेशको धर्माजमार्तण्ड । भवति च पादविहारी, शरण मे स गुरुर्भवतु ॥९॥ ध्यानाग्न्यात्म कात्तस्वर मलसशोधनै कनिष्णात. । सर्वात्मभावपूर्ण, शरण मे स गुरुभवतु ॥१०॥ यो विषयजाल वेष्टित, भविजनहस्तावलम्बन नित्यम् । करुणानिधि. शरणद , शरण मे स गुरुर्भवतु ॥११॥ वादित्रमुत्तममपि न यथा शोभते वादक विना जातु।
तथा य विना सुभव्य , शरण मे स गुरुभवतु ॥१२ ।।" इति । एतद्वयाख्या च मारुपतिपादितस्वरूपैव । इनका अध पूर्वोक्त प्रकार ही है। આને અર્થ પૂર્વોકત પ્રમાણે જ છે
-