________________
अंगारधर्मसञ्जीवनी टीका अ १ सू० ११ धर्म० सामान्यानगाग्धर्मवर्णनम् १५७
मित्रेण सह कापट्य, न कुर्यान्नाविचारितम् । कोधाभिमानरूक्षत्वाकर्त्तव्यानि विवर्जयेत् ॥ १८ ॥ सदा निरस्येवालस्य, स्वकर्त्तव्येषु यत्नवान् । बन्धुभिश्च महद्भिश्च विरुन्ध्याज्जातु न क्वचित् ॥ १९ ॥
त्यजेदयोग्यमुद्वाह, मनियोग मनागपि । प्रजाहितेच्छुना तद्वद्विद्रोह च महीक्षिता ||२०|| द्यूत मास सुरा चौर्य, वेश्याऽऽखेट परस्त्रियः । रसलोलुपतामाह, स्वाप निन्दा परस्य च ॥२१॥ तृष्णामरयातिना तत्सम्वन्ध कुलरोगिणा । 'त्ये जेत्' इति त्रिंशतितमश्लोकोक्तया क्रियया सम्बन्ध' । रुन्यात्, मलमृनोपरि मलमूत्रे नोत्सृजेत्, मित्रेण सह कपट नाचरेत्, विशिष्ट विचारमन्तरेण किमपि कार्य न कुर्यात्, कोधाभिमानरूक्षता अकर्त्तव्य च दूरत' परिहरेत् कर्त्तव्येप्वालस्य निरस्येत्, बन्धुवर्गेण महता च मह न जातु विरुन् यात्, अयोग्य विवाहमभियोग राजद्रोह, धूत मास- सुरा चौर्य वेश्या पापद्वि परस्त्रीसेवनरूपाणि सप्त व्यसनानि, रसलोलुपता, दिवास्त्राप, कस्यचिनिन्दा परधनतृष्णामपरिचितेन कौलि+रोगिणा च सह विवाहादिसम्बन्ध च परिवर्जयेत्, सत्यमाप समियमेव करे, मल सूत्रको न रोके, मलमूत्र पर मल मुत्रत्याग नही करे, मित्रके साथ कपट न करें, विशेष विचार किये बिना कोई भी कार्य न करे क्रोध, मान, कखाई और अकर्त्तव्य से दूर रहे, करने योग्य कार्य में प्रमाद न करे, वन्धु वर्ग तथा महान् जनांसे विरोध न नावे, अयोग्य विवाह, अपराध, राजद्रोह, जुआ-माम भक्षण-मदिरापानचोरी - वेश्यागमन - पापर्द्धि (शिकार खेलना ) - परस्त्रीसेवन - रूप सात व्यसन, चटोरापन, दिनमे नींद लेना, पराई निन्दा, परधनकी तृष्णा, अपरिचित और कौलिक (कुलपरम्परासे आये हुए छूतके) रोगी के साथ विवाहादि सम्बन्धका परित्याग करे । प्रिय ही सत्य बोले, निना મળમૂત્રને ન રોકે, મળમૂત્ર પર મળમૂત્રને ત્યાગ ન કરે, મિત્રની સાથે કપટ ન કરે, વિશેષ વિચાર કર્યા વિના કોઈ પણ કાર્ય ન કરે, ક્રોધ, માન, રૂક્ષતા અને અકર્તવ્યથી દૂર રહે, કરવા ચેાગ્ય કાર્યમા પ્રમાદ ન કરે, ખવર્ગ તથા મહાન્ જનો સાથે વેરવિધિ ન ખાધે, અયેાગ્ય વિવાહ, અપરાધ, રાજદ્રોહ જુગાર-માસભક્ષણુ-~મદિરાપાન —शोरी-वेश्यागमन-पापर्धि (शिर) - परस्त्रीसेवन-३५ सात व्यसन, स्वाहीसा દિવસે ઉંઘ, પરનિદા, પરધનની તૃષ્ણા, અરિચિત અને કૌલિક (કુલપર પરાથી ઉતરેલા