________________
उपासकदवाइन
-
अनुव्रजेत्सत्यधर्म, दध्याज्जीवदयां तथा । पवित्रो मृदु भाषेत, कापण्य च परित्यजेत् ॥१३॥
निशाया नैव भोक्तव्य, भ्रमादपि कदाचन । न केनापि क्यां कुर्याद, गहितां च तथा वृथा ॥१४॥
नाम्भ पिवेत्पटापूत, मृपाभाषां च वर्जयेत्। आसन्नत न च फापि, शयान न प्रयोधयेत् ॥१५॥
न दृयेत परोन्नत्या, निन्ध कार्याणि नाऽऽचरेत्। अकाले चाधुभुक्षाया न भुञ्जीत प्रमारतः ॥१६॥
वीयान्नायाधिक धर्म,-विरुद्ध नाऽऽचरेत्तथा। मलमूत्रे नावरुन्ध्या,-तंत्र ते न समुत्सृजेत् ॥१७॥ १-विशिष्टकारण विनेति शेपः। --सम्मलमूनोपरि । ३-ते-मलमूत्रे । मागत वेपमाददीत, गृहाऽऽगत सत्कुर्यात् , सत्य धर्ममनुयायात, सर्वेषा जीवाना दयेत, पवित्रतया वर्नेत, सर्वदामदु भाषेत, कार्पण्य त्यजेत् , रात्रिभोजन तथा विगहिता स्था च कथा न कुर्यात् , वस्त्रापूत जल न पित् , मिथ्या न भाषेत, कस्मिन्नाप वस्तुनि विशिष्टामासक्तिं न कुर्यात्, गिशष्टकारणमन्तरेण शयान न प्रबोधयत् । परोन्नतिमालोक्य न येत, निन्धानि कार्याणि दूतः परिहरेव , अकाछे बुभुक्षा विना च भुञ्जीत, आयादधिक न वीयात् , धर्मविरुद्ध नाऽऽचरेत् , मलमूत्रे नाव धर्मका और जातिका प्राचीन वेप धारण करे, जो घर पर आवे उसका सत्कार करे, सत्य धर्मका पालन करे, प्राणी मात्र पर अनुकम्पा रख, पवित्रता पूर्वक प्रवृत्ति करे, सदा कोमल वाणी बोले, कृपण (कजूस) न हो, रात्रि भोजन न करे, वृथा यकवाद न करे, विना छना पानी न पिए, मिथ्या भाषण न करे, किसी वस्तुमें अत्यन्त आसत न हो, विशेष कारण विना सोतेको न जगावे, परका अभ्युदय दम दुस्वी न हो, निन्दनीय कार्योंसे दूर रहे, असमयमें और विना भूख क भोजन न करे, आयसे अधिक व्यय न करे, धर्म विरुद्ध आचरण પ્રાચીન વેશ ધારણ કરે, જે ઘેર આવે તેને સત્કાર કરે સત્ય ધર્મનું પાલન કરે પ્રાણીમાત્ર પર અનુક પ રાખે, પવિત્રતાપૂર્વક પ્રવૃત્તિ કરે, સદા કોમળ વાણી બોલે કનુસ ન બને, રાત્રિભોજન ન કરે, વૃથા બકવાદ ન કરે, અણગળ પાણી ન પીએ મથ્યા ભાષણ ન કરે, તે વસ્તુમાં આસકત ન થાય, સુતેલાને ન જગાડે, પરના અક્ષય જોઈ દુખી ન થાય, નિ દનીય કાર્યોથી દૂર રહે, અસમયે અને વિનામૂખે કલેજને ન કરે, આવકથી વધારે ખર્ચ ન કરે, ધર્મ વિરુદ્ધ આચરણ ન કર,