________________
अगारधर्मसञ्जीरनी टीका अ १ म ११ निग्रन्थमवचनमहिमा
१३५ [धर्मकथामूलम् ], " धम्ममाइक्खइ-इणमेवे निग्गथे पावयणे सच्चे अणुत्तरे के लिए ससुद्धे पडिपुण्णे णेयाउए सलकत्तणे सिद्धिमग्गे मुत्तिमग्गे णिवाणमग्गे णिज्जाणमग्गे जवितह
1 [धर्मकयाछाया] ममाख्याति-इदमेव नैन्थ्य प्रवचन, सत्यमनुत्तर, वलिक, सशुद्ध, पति- पूर्ण, नैयायिक, शल्यकर्तन, सिद्धिमार्गो, मुक्तिमार्गो, निर्वाणमार्गों, निर्याणमार्गः,
धर्ममाख्याति-अस्यादौ 'पुनर्विशेषतः' इति शेषः । इदमेव लोकमसिद्धमेव, यद्वा युग्माभिर्यविद्वानी मन्मुसाउनुभूयते तदेव नैर्ग्रन्थ्य याद्याभ्यन्तरग्रन्था निक्रान्ता., यहा निगतो ग्रन्थो पाह्याभ्यन्तरस्वरूपो येभ्यस्ते निग्रन्थास्तेपामिद, प्रवचन-प्रगत प्रशस्त या वचनम् । मत्य सङ्ग्या-प्राणिभ्यः पदार्थेभ्यो मुनिभ्यश्च हित, यद्वा यथावस्थितजीवादितव्यस्वरूपचिन्तनेन ससम्मुनिप्रभृतिषु साधु', किंवा सन्त-जीवादिलक्षणमर्थमाययति-प्रत्याययति-स्वस्पद्रव्यगुणपर्यायरूपतया
१-'तस्मै हित'-मिति यत् । २-'तत्र साधु' रिति यत् । जन्मके पुण्य-पाप उम जन्मान्तरमे भी शुभ अशुभ फल देते है, अत' वे निष्फल नहीं, सफल ही है।
पुन विस्तारपूर्वक धर्मकी व्याख्या कहते हैं
लोकप्रसिद्ध अथवा अभी जो तुमने मेरे मुखसे सुना है यह वाद्या भ्यन्तर परिग्रहसे रहित निग्रन्थोंका प्रवचन (श्रेष्ठ वचन) सत्य हैअर्थात् प्राणियोंको पदार्थोको और मुनियोंको हितकारक है, अथवा जीव आदि पदार्योंका यथार्थ स्वरूप चिन्तन करनेसे मुनि आदिके लिए साधु (करयाणकारी) है । अथवा सत् अर्थात् जीवादिके स्वरूपको द्रव्य गुण और पर्यायरूपसे यथार्थ प्रतिपादन करने वाला है। यह निर्ग्रन्थ જન્માન્તરને ધારણ કરે છે અને પૂર્વ જન્મના પુણ્ય-પાપ એ જન્માતમા પણ શુભ અશુભ ફળ આપે છે તેથી તે નિષ્ફળ નથી, સફળ જ છે
પુન વિસ્તારપૂર્વક ધર્મની વ્યખ્યા કરીએ છીએ –
લેકપ્રસિદ્ધ અથવા હમણ તમે મારા મુખથી જે સાભળ્યું છે તે બાહ્યાભ્યન્તપરિગ્રહથી રહિત નિર્ચનું પ્રવચન (શ્રેષ્ઠ વચન) સત્ય છે-અર્થાત પ્રાણીઓને પદા
ને અને મુનિઓને હિતકારક છે, અથવા જીવ આદિ પદાર્થોનું યથાર્થ સ્વરૂપ ચિંતન કરવાથી મુનિ આદિને માટે સાધુ (કવાણકારી) છે અથવા સત્ અ થત છવાદિન સ્વરૂપને દ્રવ્યગુણ અને પર્યાયરૂપે યથાર્થ પ્રતિપાદન કરનારૂ છે એ નિર્ચન્જ પ્રવચન