________________
__ अगारधर्मसञ्जीवनी टीका अ.१ सू० ११ धर्म माया मृपादिस्वरूपवर्णनम् १२७
[धर्मकथामृलम् ] __ लोभेजाव मिन्छादसणसल्ले। अन्थि पाणाइवायवेरमणे, जाव मिच्छादसणसल्लविवेगे।
[वर्मकथाछाया। लोभो यावन्मिध्यादर्शनगल्यम्। अस्ति-प्राणातिपातविरमण यावन्मिन्यादर्शन रतिः-रतिविपरीता-सयमविपयकोऽनमिलाप इति यावत् । वस्तुतस्तु 'अरतिरति' इत्येक पद, ततश्चाऽरतिभोहोदयाचित्तोडगस्तत्परिणामो, रतिपियाभिरुचिरित्ययः । मायामृपा-मायया सह मृपेति, यद्वा माया च मृपा चेति तथा, सफपटमिथ्यामापणमित्यर्थ । मिथ्यादर्शनशल्य-मिय्यादर्शनमेव शल्यमिति, यहा मिथ्यादर्शन शल्यमिवेति तथा, शल्य हि शराग्रादि दुखद भवति तद्वन्मिथ्यादर्शनमिति भाव । प्राणातिपातविरमण-प्राणातिपातात्मागुक्तस्पाद्विरमण-सम्यरज्ञानश्रद्धानपूर्वक विनिवृत्ति । 'याच'-दिति-अत्र यावच्छन्दसगृहीता -मृपा वाढादत्तादानमैथुनपरिग्रहकोधमानमायालोभरागद्वेपकलहाभ्यारयानपैशुन्यपरपरिआदि विषयक अभिलापा न होनेको अरति कहते हैं। वास्तवमें 'अरतिरति' यह एक ही पद है। इसलिए मोहके उदयसे होनेवाले चित्तके उद्वेगको अरति और विपयोंमें होनेवाली रुचिको रति कहते हैं। मायासहित मृपा, अथवा माया और मृपको अर्थात् कपट-पूर्वक असत्य भापण करने को मायामृपा कहते हैं। मिथ्यादर्शन रूप शल्य को मिथ्यादर्शनशल्य कहते हैं । तीरकी नोक आदि शल्य जैसे दुखदायी होता है उसी प्रकार मिथ्यादर्शन भी दुखदायी है इसीसे मिथ्यादर्शनको शल्य कहा है।
सम्यग्ज्ञान और सम्यक् श्रद्धानपूर्वक पूर्वोक्त प्राणातिपातका त्याग करना प्राणातिपातविरमण है, ન હેવી તેને અતિ કહે છેવસ્તુત “અરતિ રતિ એક જ પદ તેથી મેહના ઉદયથી થતા ચિત્તના ઉગને અરતિ અને વિશ્વમાં થતી રૂચિને રતિ કહે છે માયા સહિત મૃષા અથવા માયા અને મૃપાને અર્થાત કપટપૂર્વક અસત્ય ભાષણને માયામૃષા કહે છે મિથ્યાદર્શન રૂપ શલ્યને મિથ્યાદર્શનશલ્ય કહે છે તીરની અણિ શલ્ય જેમ દખદાયી હોય, તેમ મિથ્યાદર્શન પણ દુખદાયી છે તેથી મિથ્યાદર્શનને शल्य घुछ...
સગ્યજ્ઞાન અને સમ્યક્ શ્રદ્ધાપૂર્વક પૂર્વેત પ્રાણાતિપાતને ત્યાગ કરે એ પ્રાણાતિપાત વિરમણ છે.
भहीन one' ( यापत् ) Avथी-भूषापा, महत्ताहान, भैथुन, परियड,