________________
११२
उपासकदशास्त्रे
टीका- 'तए ण समणे' इत्यादि । ततः तदनन्तर 'तए' शब्दस्य प्राकृते 'तन.' इत्यर्थकाययत्यात्, खल्वादयः स्पष्टा व्याख्याताथ । तस्या = मात्रणित स्वरूपाया, महातिमहत्याम् = अतिविशालाया परिषदि सभायाम् । 'याव' दिति, अत्र 'जाव' शब्दवान्यानि 'मज्झगए विचित्त धम्ममाइनखर जहा जीवा बज्जाति सुचनि जह य सकिलिस्सति' इत्येतानि पयानि तेषा छाया च मयगतो विचित्र धर्ममाख्याति यथा जीना नभ्यन्ते मुच्यन्ते यथाच सलिश्यन्ते' इति, तत्र विचित्रम् =अद्भुत वर्म=माख्यारयातस्वरूपम् 'आख्याति=सत्यमुपदिशति, क्थ सम्यग् ' इति शङ्कायामाह - 'ग्रंथे ' तियथा येन प्रकारेण जीवा वयन्ते यथा मुच्यन्ते यथा च सक्लिश्यन्ते= महद्भिर्दुखे, परिपीडयन्ते तथेत्यर्थ । ननु कतिविधोऽसौ धर्म स्वरूपश्च भगवानुपदिशती इति, यद्वा ननु कीदृशी सा धर्मक्या या भगवतोपदिष्टे ? ति जिज्ञायामपिपातिकती विस्तरेण धर्मव्याख्याऽवगन्तयेति सङ्केतयितुमाह-, धर्मकथे' -ति, परिपत्= उपस्थितजनसमुदायः, प्रतगिता = प्रत्यावृत्ता, राजा चेत्यादि, स्पष्ट, । इह धर्मकथा चौपपातिकसूत्रतो ज्ञातस्येत्यर्थः तथाहि-
टीकाका अर्थ —तदनन्तर उस अतिविशाल परिषद् के बीच में भगवान् ने अद्भुत (अलौकिक - अश्रुतपूर्व) सम्यक् उपदेश दिया। वह सम्यक् कैसे था ? सो कहते है-- जिस प्रकार जीव कर्मोंसे बघते हैं, जिस प्रकार मुक्त होते हैं और जिस प्रकार सक्लेश पाते हैं । भगवान्ने यह सब यथार्थ निरूपण किया इसलिए उनका उपदेश सम्यक् था । जिसका भगवान् उपदेश देते है वह धर्म कितने प्रकार का है ? उसका क्या स्वरूप है ?, अथवा भगवान् द्वारा उपदिष्ट धर्मकथा किस प्रकार की है ? इन जिज्ञासाओंका विस्तारपूर्वक समाधान औपपातिक सूत्रसे समझना चाहिए। इसी बातका सकेत करनेके लिए मूलमे 'धर्म
टीडाना अर्थ- પછી એ અતિ વિશાળ પરિષદ્ની વચ્ચે ભગવાને અદ્ભુત (અલૌકિ— અશ્રુતપૂ^) સમ્યક્ ઉપદેશ આપ્યા તે ઉપદેશ સમ્યક્ શા માટેહતા ? તા કહેછે પ્રકારે જીવે કર્માથી અ ધાય છે, જે પ્રકારે મુકત થાય છે અને જે પ્રકારે સકયેશ પામે છે, તે બધુ ભગવાને યથાથ નિરૂપણ કર્યું તેથી તેમને ઉપદેશ સફ્ હતેા ભગવાન જેને ઉપદેશ આપે છે તે ધર્મ કેટલા પ્રકારના છે ? એનુ કેવુ સ્વરૂપ છે ? અથવા ભગવાને ઉપદેશેતી ધર્મકથા કેવા પ્રકારની છે ? એ જિજ્ઞાસા એનું વિસ્તારપૂર્ણાંક સમાધાન ઔષતિક સૂત્રથી સમજી લેવુ એ વાતના સાકેત કરવાને માટે જ મૂળમાં ધથા પદ આપેલુ
છે,