________________
aartaalaat aamा अ. १. ११ धर्मकथा
धर्मकथा
" अत्थि लोए, अत्थि अलोए। एव जीवा, अजीवा, वधे, मोक्खे, पुण्णे,
११३
एतच्छाया च
" अस्ति लोक., अस्त्यलोक' । एवजीवाः, अजीवा', बन्धः, मोक्षः, पुण्य,
एतद्वयाख्या चैत्रम्--अस्ति = वर्तते लोक,लोक्यते य सः । ननु कोऽय लोकपयार्थः ? किं येन केनचिद य. कश्चिदेको ग्रामोऽवलोकितस्तावानेव लोक. १ मैत्रम्, अपरेण ततोऽप्यधिकग्रामदर्शनात् । किं तर्हि यावद्रामादिकमस्माभिरवटोक्यते तावानेव लोकः १, नहि, अनन्ताज्ञनसपन्नेन सर्वज्ञेन यो विलोक्यते लोक इत्याशयात् । नन्वेतेनाऽलोक्स्यापि लोकत्वप्रसङ्गस्तस्यापि सर्वज्ञेनावलोकितत्वाद, कथा' पद दिया है। औपपातिक सूत्रमेधर्मकथाका वर्णन इस प्रकार है-धर्मकथा
-
लोक है । जो अवलोकन किया जाय उसे लोक कहते है । शका – 'लोक' पदका क्या अर्थ है ! यदि किसीने कोई एक गाव का अवलोकन किया (देखा) तो क्या उतना ही लोक है ? समाधान - - ऐसा न कहो । क्योंकि दूसरा उससे भी अधिक ग्राम देखता है।
शका -- तो क्या जितने गाव आदि हम लोग देखते है उतना ही लोक है ?
समाधान- नहीं। कहने का तात्पर्य यह है कि अनन्तज्ञानवान् भगवान् सर्वज्ञ द्वारा जो देखा जाता है वह लोक है ।
ગામને અવ
ધર્માં કથાનુ વર્ણન ઔષપાતિક સૂત્રમા આ પ્રમાણે છે ધર્મકથા લાક છે જે અવલેાકી શકાય તેને લેાક કહે છે શકા— લાક’ પદને અ ને ? જો ફઇએ કેઇ એક सोम्यु (लेयु) तो शु खेटलो ४ सोड ? સમાધાન—એમ ન કહે, કેમકે ખીજે એનાથી પણ વધારે ગામે જુએ છે શકા—તા શુ જેટલા ગામ આદિ આપણે જોઈએ છીએ તેવાજ લેાક છે ? धर्मकथा सस्कृतीकामें देख लेवें, ।
ધથા સંસ્કૃત ટીકામાં જોઇ લેવા