________________
अगरधर्मसञ्जीवनी टीका अ० १ सू० ९ अभिगमनवर्णनम्
लामालामभृतीना व्युत्सर्जनया = परित्यागेन, अचित्ताना= वस्त्राभरणादीनाम्, अव्युत्सर्जनया=अपरित्यागेन, 'एके' ति - एकमात्र मर्यादस्यूत यच्छाटक तस्य य उत्तरासद्ग=भापानिरवद्यत्वार्थ मुखोपरि स्थापन, तस्य करणमाचरण तेन, चक्षुः स्पर्शे = भगवद्दर्शने जाते, सति सप्तमीयम्, अञ्जलिपग्रहेण = अञ्जलिवन्धनेन, मनसः = चित्तम्य एकत्रीकरणेन स्थिरीकरणेन येनैव = यस्मिन्नेत्र 'दिग्भागे' इति शेषः, _ श्रमणो भगवान महावीरः, अत्र 'अस्तीत्यध्याहार्यम्, तेनैव = तस्मिन्नेव दिग्भागे उपागच्छति = सभीपमायाति, उपागत्य = समीपमागत्य त्रिकृत्वः = त्रिवारम् ओदक्षिण = निजमुखस्य दक्षिणभागतः सम्पुटितमञ्जलिमारभ्य प्रदक्षिण= परिभ्रान्तपरिवर्तित - करोति, कृत्वा = तथा मदक्षिणीकृत्य वन्दते = स्तौति स्तुतिश्च"अद्य प्रभो । त्रिभुवनेश ! मदीयमेतद्, यात जनुः सफलता तव दर्शनेन ।
1
९९
आदि) द्रव्योको त्याग कर (२) अचित्त (वस्त्र आभूषण आदि) द्रव्यों को न त्याग कर, (३) एकशाटिक (विगर साधेका पूरा एक वस्त्र) का उत्तरासग करके अर्थात् भाषाकी निरवद्यता के लिए एक मात्र वस्त्र को मुख पर रख कर, (४) भगवान् के दृष्टिगोचर होते ही अजली बाध कर, (५) मन को स्थिर करके । जिस ओर श्रमण भगवान् महावीर थे उस ओर गया । वहा जाकर तीन बार अपने मुखके दाहिने भागसे आरभ करके प्रदिक्षणाएँ की । प्रदक्षिाएँ करके स्तुति की, नमस्कार किया । राजा जितशत्रुने श्रमण भगवान् महावीर की इस प्रकार स्तुति की थी
--
द्रव्याने त्यलने, (२) सक्ति ( वस्त्र आभूषण माहि) द्रव्याने त्यन्या विना, (२) એકાટિક ( વગર સાધાનું માત્ર એક વસ્ત્ર )ના ઉત્તરામ ગ કરીને, અત્યંત નિરવદ્યતાને માટે એક માત્ર વસ્ત્રને સુખપર રાખીને (૪) ભગવાન્ દૃષ્ટિએ પડતા જ અલિ આધીને (હાથ જોડીને), (૫) મનને સ્થિર કરીને, જે ખાજુએ શ્રમણ ભગવાન મહાવીર હતા તે બાજુએ તે ગયે ત્યા જઈને ત્રણ વાર પેાતાના મુખના જમણાભાગથી આર ભીને પ્રદક્ષિણા કરી પ્રદક્ષિણાએ કરીને સ્તુતિ કરી, નમસ્કાર કર્યાં રાજા જિતશત્રુએ શ્રમણ ભગવાન મહાવીરની આ પ્રમાણે સ્તુતિ કરી હતી
१ अत्र मर्यादार्थकोऽभिवि यर्थको ना आडू, तद्योगे च द्वितीया, तेन दक्षिण-दक्षिणभाग मर्यादी कृत्याभिव्याप्य वेत्यर्थस्तत्फलितमे वाऽऽह - 'निजे ' - त्यादिना ।