________________
aartaalaat टीका अ १ सू ६ शिवानन्दावर्णनम्
भाररूपः परिमाणविशेषः, प्रमाण = सर्वतो मान, यद्वा निजाद्गुलीभिरष्टोत्तरशताङ्गुलिपरिमितोन्त्राय इत्य च मान चोन्मान च प्रमाण चेत्येपा द्वन्द्वे मानोन्मानप्रमाणानि, तै. प्रतिपूर्णानि =सम्पन्नानि अत एव सुजातानि=पथोचितावयवसन्निवेशवन्ति, सर्वाणि=सकलानि अङ्गानि = अज्यते - व्यज्यते प्राणी यैस्तानि मस्तकादारभ्य चरणान्तानि यस्मिंस्तत्, अत एव सुन्दरम वपुर्यस्याः सा तथोक्ता, 'शशी ति शशो विद्यते लक्ष्मतयाऽस्येति शशी == चन्द्रस्तद्वत् = सौम्यो = रमणीय आकार =सरूप यस्या सा, कान्ता = कमनीया, 'प्रिये' - ति प्रिय दर्शकजनमनोहाद दर्शहैं | मान शब्द से यहा इसीका ग्रहण करना चाहिए। मान से अधिकको, अथवा अर्ध भार ( एक परिमाण) को उन्मान कहते है | सर्वतोमानको अथवा अपनी उगलीसे एकसौ आठ उगली उचाईको प्रमाण कहते है । इन मान, उन्मान और प्रमाणसे युक्त होने के कारण यथायोग्य अवयवोकी रचनावाला समस्त अग सुन्दर कहलाता है । ऐसा सुन्दर शरीर जिस स्त्री का हो उसे ' मनोन्मानप्रमाणप्रतिपूर्णसुजातसर्वगसुन्दरा' कहते है । जिसके द्वारा प्राणी व्यक्त होता हैकिसी कल (आकृति) के रूप मे दिखाई देता है उसे अर्थात् पैरोसे लेकर मस्तक तकके अवयवों को अग (शरीर) कहते है ।
ससिसोमाकारा - शश (खरगोश) जिसका चिन्ह हो उसे शशी ( चन्द्रमा) कहते है । चन्द्रमाके समान रमणीय जिस स्त्री का स्वरूप हो उसे 'शशिसौम्याकारा' कहते है ।
८७
कता - जो कमनीय (सुन्दरी) हो उस स्त्री को 'कांता' कहते है । માન શબ્દથી અહી એ અથગ્રહણ કરવાના છે માનથી અધિક હાય તેને અથવા અભાર (એક પરિમાણુ)ને ઉમાન કહે છે સામાનને અથવા પેાતાની આગળી ૧૦૮ આગળી ઉંચાઈને પ્રમાણુ કહે છે એ भान, उन्मान, અને પ્રમાણથી યુકત હોવાને કારણ યથાયેાગ્ય અવયવેના રચનાવાળુ આખુ અગ સુઃ- કહેત્રાય છે એવુ સુદર શરીર જે સ્ત્રીનું હોય તેને ‘માનેાન્માન પ્રમાણપ્રતિપૂર્ણ સુજાતસર્વાંગસુધા' કહે છે જેની દ્વારા પ્રાણી વ્યકત થતા હાયકોઈ આકૃતિના રૂપમા દેખાતા હાય તેને-અર્થાત્ પગથી માડીને મસ્તક સુધીના અવયવાને અગ (શરીર) કહે છે
ससिसेमाकारा राश (सससु) नेनु थिन्ह होय तेने शशी (द्रमा) उडे છે ચદ્રમાના જેવુ રમણીય જે સ્ત્રીનુ સ્વરૂપ હોય તેને ર્શાશસૌમ્યાકારા કહ્યું છે
क्ता ने अमनीय (सु हरी) होय ते खीने आता हे छे