________________
अगारधर्मसजीवनी टीका य १ सू. ५ आनन्दगाथापतिवर्णनम् ७३ चतस्रो हिरण्यकोटयो वृद्धिप्रयुक्ताः, चतस्रो हिरण्यकोटय प्रविस्तरप्रयुक्ताः, च त्वारो व्रजाः दशगोसाहसिकेण जेनाआसन् ॥४॥
टीका-'तस्ये ति तस्य वर्णितप्रफारस्य खलु-निश्चये वाक्यालङ्कारे वा, आनन्दस्य एतनाम्नो गाथापते चतस्र'चतु सरयोपेता, हिरण्यकोटया हिरण्यानिधीनाराणि तेपा कोटया सख्याविशेपतया प्रसिद्धा. दीनारकोटिचतुष्टयमिति यावत् निधानप्रयुक्ता निधानेकोपादौ निक्षेपणे मयुक्ता नियुक्ताअर्यातेनेव गाथापतिना, एवमग्रेऽपि सम्बन्ध कार्य । वृद्धिप्रयुक्ता इति, वृद्धि -अनवर्धनेच्छया द्रविणमयोगस्तदर्थं प्रयुक्ता , शेप पूर्ववत् । प्रविस्तरः गृहोपारण तस्मै प्रयुक्ता । दशगोसादस्रिकेणेति, गवा दशमहस्रसरयकेन ब्रजेन चत्वारो गोबजाः, चत्वारिंशत्सहस्राणि गाव इति तात्पर्यार्थः, अभवन्भासन् ॥ ४॥
मूलम् -से णं आणदे गावाहई वहण राईसर जाव सत्थवाहाणं वहसु कज्जेसु य कारणेसु य मतेसु य कुडुवेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिजे सयस्सवि य णं कुर्भुवस्स मेढी, पमाण, आहारे, आलंवणं, चक्खू , मेढीभूए जाव सबकजवडावए यावि होत्था ॥५॥
(मृल और टीका का अर्थ) 'तस्स ण' इत्यादि । उस आनन्द गाथापतिके चार करोड दीनारे खजाने में रखी थीं, चार करोड दीनारे व्यापारमें लगी थीं, चार करोड दीनारे गृहसवन्धी सामानमें लगी थी और दस दस हजार गायोंके चार गोकुल थे अर्थात् आनन्द गाथापतिके बारह करोड दीनारे और चालीस हजार गोवर्गके पशुओकी सरया थी ॥ ४ ॥
(भू मने आनी मथ) तस्स ण त्या
એ આનદ ગાથાપતિને ચાર કરોડ દીનારે ખજાનામાં હતી, ચાર કરોડ દીનારો તેણે વેપારમા રેકી હતી, ચાર કરેડ દીનારો ઘર સામગ્રીમાં રેકી હતી અને દસ-દસ હજાર ગાયના ચાર ગેકુલે હતા, અર્થાત્ આનદ ગાથાપતિ પાસે બાર કરેડ દીનાર અને ચાલીસ હજાર ગેવર્ગના પશુઓની સંખ્યા હતી કો
१ दीनार-उसवक्तका एक मोने का सिक्का । ૧ ટીનાએ વખતે પ્રકારને સેનાને સિકકા દો