________________
३६
-
-
-
সায়ম भिक्षाभाननमिव भिक्षामानन, यथा भिक्षामाननं जीन नियति तयाऽयमपि जीवननिर्वाहको भविष्यति तिरुटु' इति कताः इत्युका लिपुत' तेवक पुत्राय प्राकृतत्वादन द्वितीया ददातितेतलिपुत्रम्य हस्ते दारफमर्पयति । तत. खड तेतलिपुत्रः परित्या हस्ताम्यां दारक गृहानि, गृहीत्या उरीयेण-उत्तरीयक्ष
'पिहेइ' पिदधाति आच्छादयति. 'पिहिया 'पिधाय अन्त:-पुरस्य रहस्सिी रहस्पिरमच्छन्न यथा स्यात्तथा अपद्वारेण निर्गनि, निर्गत्य यौव स्वका यव पोटिला भार्या तत्रैर उपागति, उपागत्य पोटिलामेरमवादी-एर सक हे देवानुमिये । कनारयो रामा राध्ये च या पद्यति स्वपुत्रान् मारयसि अय च खलु मम हस्तस्थितो दारक कनकरयस्य पुत्रः पद्मावत्या आत्मनो मया नानीतः, 'त' तस्मात् कारणात् खलु हे देशानुमिरे ! हमें द्वारक 'कणगरहस्स नुप्रिय! इम पालक को लेलो (जाव तर मम य भिम्पाभायणे भाषि संइत्ति कट्टु तेतलिपुत्त दलयह) यावत् यह हमारे तुम्हारे लिये भिक्षा का भाजन हो जायगा जिस प्रकार भिक्षा भाजन जीवन निर्वाहक होता है-उसी तरह यह भी जीवन निर्वाहक होवेगा इस प्रकार करकर उसमे तेतलिपुत्र के हाथमें आपने पुत्र को दे दिया । (तपण तेतलिपुत्ते पउमाघई हयाओ दारंग गेई ) तेतलिपुत्र ने भी पद्मावती देवीके रायसे पालक को ले लिया। (गिण्डित्ता उत्तरिज्जेण पिहेइ, पिहिता अते उरसरहस्तिय अवदारेण णिग्गच्छाणिग्गच्छित्ता जेणेव सरा गिहे जेणेव पोटिला भारिया-तेणेव उवागच्छद, उयागच्छित्ता-पोहिल एव वयासी एव खलु देवोणुप्पिया ! कणगरहे राया रज्जे य जाब वियगेइ, अम (जाव तब मम य भिक्खाभायणे भनिस्सइत्तिक१ तेतलिपुत्त दलयइ)
એ મારા અને તમારા માટે ભિક્ષાભાજન' થશે એટલે કે જેમ ભિક્ષાનું પાત્ર જીવનને ટકાવનાર હોય છે તેમજ આ બાળક પણ જીવન નિર્વાહક થશે “આ પ્રમાણે કહીને તેણે તેતલિપુત્રના હાથમાં પોતાના નવ જાત પુત્રને સધી દીધે (तएण तेतलिपुत्ते पउमाईए हत्थाओ दारग गेण्हइ)
તેતલિયુગે પણ પદ્માવતી દેવીના હાથમાથી બાળક લઈ લીધુ
(गिव्हित्ता उत्तरिज्जेण पिहेड पिहिता अतेउस्स्स रहस्सिय अवदारेण णिगच्छइ, णिग्गन्धित्ता जेणेव सए गिहे जेणेष मोटिला भारिया-तेणेव उवागच्छइ, उवागच्छित्ता, पोहिल एव पयासी, एव 'खलु देवाणुप्पिया रहे रापा रज्जे य जाब वियगेइ, अय च ण 'दारए यणगरहस्सपुत्ते 'परमाईए अलए