________________
अगारधर्मामृतयपिणी टी० अ० १४ तेतलिपुत्र प्रधानचरितवर्णनम्
रदारयस्स गिहाओ पडिनिक्खमति, पडिनिक्वमित्ता, जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छति, उवागच्छित्ता, तेयलि: पुत्तस्स अमच्चस्स एयमह निवेदेति ॥ सू० २ ॥
टीका- 'इम च ण' इत्यादि । अस्मिथ खलु समये तेतलिपुत्रोऽमात्यः स्नातः 'आसग्वधरगए' =अवन्धवरगतः = अथारूढः 'मध्या भडचडगरवदपरिक्खित्ते' महाभटचट करनृन्दपरिक्षिप्त महान्तो भटचटारा: भटसमृहाः तेपा वृन्दैः = समूहे परिक्षिप्त = परिवृत' सन् ' आसवादणियाए ' अश्ववाहनिकाये = अश्ववाहनेन क्रीडनाथं ' णिज्जायमाणे =निर्यान्= निर्गच्छन् कलादस्य मृपीकारदारकस्य गृहस्य अदूरसामन्तेन पार्श्वभागेन 'चीइवयड ' = व्यतित्रजति = गच्छति । 'तत' खलु स daayat nivartate गृहस्थ अदूरसामन्तेन व्यतित्रजन् पोडिला दारिकाम् हम च ण तेयलि पुत्ते अमच्चे ' इत्यादि ।
"
$
2
टीकार्थ - (इमच ण) इसी समय (तेयलिपुत्ते अमच्चे पहा आमखधवरगए महया भटचडगरवदपरिक्वित्ते आसवारणियाए णिज्जायेंम कलास मूसियारदारगस्स गिहस्स अदुरसामतेण वीइवग्रह ) तेनलि पुत्र अमात्य स्नान से निनट कर घोड़े पर चढा हुआ घडे २ भट समूहों के वृन्दों से घिरा होकर अभ्वक्रीडा के लिये भूपीकारदारकं कलादके) (सोनार) मकान के पास से निकला । (तरण से तेयलिपुत्ते मूसि यारदारगस्स गिरस्स अदूरसामतेण वीइवयमाणे २ पोहिल दारिय उपि पासायचरगय आगासतलगसि कणगतिंदूसपणं कीलमाणी (पास) भूपीकार दारक कलाद के मकान के पास से होकर जाते हुए इम च ण तेयलिपु अमच्चे' इत्यादिटीडार्थ - ( इम पण ) ते वमते
( तेयलिपुत्ते अमच्चे पढाए आसखधवरगए महया भटचडगरवदपरिक्खित्ते आसत्राहाणियाए जिन्जायमाणे कायस्स मूसियारदारगस्स गिहस्स अदूरसामतेण वीवयइ )
તેતલિપુત્ર અમાત્ય સ્થાનથી પરવાીને ઘેાડા ઉપર સવાર થયા)અને "ત્યારપછી વિશાળ ભટા (ચેઢ્ઢાએ ) ના સમૂહેાથી વીંટળાઇને અશ્વકીયા માટે મૃષીકારદારક કલાદના ઘરની પાસે થઇને નીકળ્યા
★
1
*
T
"i
(तपण से तेयलिपुत्ते भूमियादारगस्स गिटस्स अदूरसामतेश वीयमाणे २ पोट्टिल दारिय उपि पासायचरगय आगासतलगसि कणगर्तिदुसरण कीलमाणी पासइ)
}