________________
मनगारधामृतपिणो टी० अ० १४ तेतलिपुत्रप्रधानधरित्तवर्णनम् पानमः । सुधर्मा स्वामी कथयति-एव ग्खलु जम्बू! । तस्मिन् काले तस्मिन् समये तेतलिपुरं नाम नगरम् आसीत् । तर प्रमदवन नाम उद्यानमासीत् । तस्य नगरस्य फनकरथो नाम राजाऽसीत् । तस्य खलु कनकरयस्य गज्ञः पद्मावती नाम देवी । तस्य खलु कनकरयस्य राज्ञः तेतलिपुत्रो नाम अमात्यः 'सामदडक्खे ' साम दण्डदक्ष अन सामदण्डग्रहणाद् दानभेदयोरपि ग्रहण तेन सामदानभेददण्डात्मकपतुर्वियोपायनिपुण इत्यर्थः भासीत् ।
तर खलु तेतलिपुरे कलादो नाम 'मूसियारदारए ' भूपीकारदारका सुवर्णकारदारकः, ' भूपी' इति भूपापर्यायः, गौरादित्वाद्डीप यत्र सुवर्णादि है ? ( एव खल जन् ! तेण कालेण तेण समएण तेयलिपुर नाम नगर पमयवणे उजाणे कणगरहे राया, । तस्स ण कणगरहम्स पउमावई देवी) श्री सुधर्मा स्वामी अव श्री जनू स्वामी के इस प्रश्न का उत्तर देने के अभिप्राय से करते है-जबू! सुनो-तुम्हारे प्रश्न का उत्तर इस प्रकार से है-उस काल और उस समय में तेतलिपुर नाम का नगर था। उस में प्रमदवन नाम का उद्यान या । उस नगर के राजा का नाम कनक रय था। इस कनफरथ राजा की रानी का नाम पद्मावती देवी 'था। (तस्स ण कणगरहस्स तेयलिपुत्ते णाम अमच्चे सामदडदक्खे । तत्य पा तेयलिपुरे कलादे नाम मुसियारदारए होत्या अड्डे जोव अपरिभूए) उस कनक रथ राजा का अमात्य या जिस का नाम तेतलि पुत्र था। यह साम, दान, भेद और दड इन चार प्रकार की राजनीति में विशेष, पटु निपुण था। उसी तेतलिपुर मे कल्पद नाम का
(एव खलु जवू । तेण कालेण तेण समएण तेयलिपुर नाम नगर पमयत्रणे उज्जाणे कणगरहे राया। तस्स ण कणगरहस्स पउमावई देवी) * * છે શ્રી સુધર્માસ્વામી હવે શ્રી જબૂસ્વામીને આ પ્રશ્નોના જવાબ આપવાની - ઈચ્છથી કહે છે કે હું જ બૂ! સાભળો તમારા પ્રશ્નનો જવાબ આ પ્રમાણે છે કે તે કાળે અને તે સમયે તેતલિપુર નામે નગર હતું તેમાં પ્રમદવન નામે ઉદ્યાન હતુ તે નગરના રાજાનું નામ કનકરથ હતુ તે કનડરથ રાજાની રણનું નામ પદ્માવતી હતુ
' (तस्सण कणगरहस्स तेयलि पुत्ते णाम अमन्चे सामदडदखे। तत्य गं तेयलिपुरे फलादे नाम मृसियारदारए होत्या अड़े जाव अपरिभूए)
' તે કનકરથ રાજાને એક અમાત્ય (મંત્રી) હતિ જેનું નામ તેતિલપુત્ર • હતું તે સામ, દાન, ભેદ અને દડ એ ચારે પ્રકારની નીતિમા સવિશેષ નિપુણ-કુશળ હતું તે તેતલિપુરમાં કલાદ નામે મૂવીકાર દારક (સોનીને પુત્ર)