________________
अनगारधर्मामृतवर्षिणीटीका, मू ४ प्रश्नादिनिरूपणम् लकवण-बंजणगुणोत्र वेए, माणुम्माणप्पमाणपडिपुण्णसुजायसव्यंगसुदरंगे, ससि सोमाकारे, कंते, पियदसणे सुरुवे' इति संग्रहः। व्याख्या-अहीनप्रतिपूर्णपञ्चे न्द्रियशरीरः- अहीनानि लक्षणतोऽन्यूनानि प्रतिपूर्णानि स्वरूपतोऽखण्डितानि पश्चापीन्द्रियाणि यस्मिन् तत्तथाविधं शरीरं यस्य स तथोक्तः । लक्षणव्यञ्जनगुणोपपेतः-लक्षणानि-स्वस्तिकचक्रयवमत्स्यादीनि, व्यञ्जनानि=मपतिलादीनि, तेषां गुणः प्रशस्तत्वरूपास्तैः उपपेतः युक्तः। अत्र-'उप' 'अप' अनयोरुपसर्गयोः शकन्ध्वादित्वात्पररूपे 'उपपइतः' अनयोर्गुणे 'उपपेतः' इति सिद्धम् । मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्ग:-अत्र मान जलेन परिपूर्णे कुण्डे यस्मिन् पुरुषे प्रविष्टे सति यज्जलं कुण्डाद्वहिनिस्सरति तज्जलं यदि द्रोणपरि माण भवति तदा तस्य शरीरावगाहना मानमुच्यते । तुलादण्डेन सन्तुलितः पुरुषो यद्यर्द्धभारपरिमाणो भवति तदा तस्य अर्धभारपरिमाणम् उन्मानमुच्यते । स्वाङ्गलेनाप्टोत्तरशतोन्नतता प्रमाणं कथ्यते ततः-मानं च उन्मानं च प्रमाणं चःमानोन्मानप्रमाणानि, तैः प्रतिपूर्णानि सुजातानि सर्वाङ्गाणि, तैः सुन्दराङ्गः-सर्वथा प्रमाणप्रतिपूर्णसुजाततया सर्वाङ्गीण सुन्दर इति भावः । 'ससितथा स्वरूप से परिपूर्ण पांचो इन्द्रियों से युक्त था। लक्षणों-स्वस्तिक-चक्र यव एवं मत्स्य आदि के चिह्नो-से-तथा भषा तिल-आदिरूप व्यञ्जनों से भरपूर था । 'मान उन्मान, तथा प्रमाण से शरीर का प्रत्येक अवयव આવ્યું છે કે એમનું શરીર લક્ષણોથી અન્યૂન (સંપૂર્ણ) તેમજ સ્વરૂપ (સૌદર્યથી પરિપૂર્ણ પાંચે ઈન્દ્રાથી યુકત હતું. લક્ષણો સ્વસ્તિક ચક, યવ અને મત્સ્ય વગેરે ચિલોથી તેમજ મષાતિલ વગેરે વ્યંજનોથી સંપૂર્ણ રીતે ભરેલું હતું. માન, (૧) ઉન્માન, (૨) તેમજ પ્રમાણુવડે (૩) શરીરને દરેકે દરેક અવયવે પરિપૂર્ણ હતું
(१) जल से परिपूर्ण भरे हुए कुण्ड में मनुष्य को बैठाने पर उस कुंड से जितना पानी बाहर-निकल आता है वह पानी तौलने पर यदि एक द्रोण प्रमाण होता है तो वह जल उस पुरुष की शरीरावगोहना का मान माना जाता है । (२) तराजू पर सन्तुलित होने पर पुरुष का जो अर्ध भार होगा वह उन्मान माना जावेगा । (३)१०८ अंगुल की जो ऊचाई होती
વિશેષા–(૧) પાણીથી પૂર્ણ ભરેલ કુડમાં માણસને બેસાડ્યા પછી તે કુડમાથી જેટલું પાણી બહાર નિકળી આવે છે, તે પાણીને જે તેલવામાં આવે, અને તે એક દ્રોણ પ્રમાણુ તોલમાં ઉતરે તે તે પાણીને તે પુરુષની શરીરવગાહનાનું માન” માન વામાં આવે છે. (૨) ત્રાજવા ઉપર તોલવામાં પુરુષનું જે અધું વજન થાય તેને ‘ઉમાન” માનવામાં આવે છે. (3)मेसे! मा8 (१०८) मागनी चाडय छ तेने प्रमाणु वामां मावे छ.