________________
ज्ञाताधर्मकथाङ्गो
५२
अपरं च अन्यत्-एकोनविंगतिनम
(१९) पुण्डरीकज्ञातम्-पुण्डरीक:=पुष्कलाबतीविनयमध्यवर्तिपुण्डरीकिणी नगर्यायेतनामको राजा, तद्वक्तव्यता प्रतिवद्धत्वादिदं पुण्डरीयज्ञातम् ।
इत्थं सङ्कलनया प्रथमश्रुतस्कन्धे ज्ञातानामके एकोनविंशतिसंख्यकानि ज्ञातानि-उतक्षिप्तादीनि सन्ति ।मु० ३||
मूलम्-जइणं भंते समणेणं जाव संपत्तेणं एगूणवीसा अज्झ यणा पण्णत्ता तं जहां-उक्खितणाए जीव पुंडरीए ति य, पढमस्स णं भंते अज्झयणस्स के अट्टे पन्नते ? एवं खलु जंवू ! तेणं कालेणं तेणं समएणं इहेब जंबुद्दीवे दीवे भारहे वासे दाहिणटढे भरहे रायगिहे णामं नयरे होत्था वण्णओ, गुणसिलए चेइए बन्नओ। तत्थणं रायगिहे नयरे सेणिए नामं राया होत्था, महयाहिमवंत० वण्णओ। तस्स णं सेणियस्त रन्नो नंदा नामं देवी होत्था सुकुमालपाणिपाया वण्णओ।
तस्स णं सेणियस्स रन्नो पुत्ते नंदाए देवीए अत्तए अभए नाम कुमारे होत्था, अहीण जाव सुरूवे साम-दंड-भेयउवप्पयाणणीति-सुप्पउत्तणयविहिन्नू ईहा-वूह-मग्गण-गवेसणअत्थसत्थ-सइविसारए उप्पत्तियाए वेणइयाए कस्मियाए पारिणामियाए चउबिहाए बुद्धिए उववेए सेणियस्स रण्णो वहुसु कज्जेसु य कुडुवेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढीपमाणं आहारे आलंवणं चक्रवू मेढीभूए पनाणभूए आहारभूए आलंवणभूए चक्खूभूए सव्वकजेसु है. १८१ पुण्डरीकज्ञात में पुष्कलावती विजय के मध्य में रही हुई पुण्डरी किणी नाम की नगरी में पुंडरीक राजा की कथा दिग्वलाई गई है १९ ।।३।। પુષ્કલાવની વિજયના મધ્યમાં આવેલી પુડરકિર્ણ નામની નગરીમાં પુરીક રાજાની या तावामा मावी छ १८ ॥3॥