________________
·
५.३
अनगारधर्मामृतवर्षिणीटीका सू ४ प्रश्नादिनिरूपणम्
सव्वभूमियासु लद्धपच्चए विइष्णवियारे रज्जधुरचिंता यावि होत्था, सेणियस्स रन्नो रजं च रहं च कोसं च कोट्टागारं बलं च वाहणं च पुरंच अंतेउरंच सयमेव समुवेक्खमाणे समुवेक्खमाणे विहरइासू, ४।
टीका- 'जडणं भंते !' इत्यादि । जम्बूस्वामी भगवन्तमार्यसुधर्मस्वामिनं पृच्छति – यदि खलु भगवन् ! श्रमणेन यावत्सम्प्राप्तेन ज्ञातानां ज्ञाताव्यस्य प्रथमथुतस्कन्धस्यैकोनविंशतिरध्ययनानि - प्रज्ञप्तानि तद्यथा - उत्क्षिप्तज्ञातादीनि यावत्=पुण्डरीकज्ञातान्वानि च एतेषु प्रथमस्य खलु भगवन् ! अध्ययनस्य= उत्क्षिप्तज्ञाताख्यस्य कोऽर्थः प्रज्ञप्तः ? । इति प्रश्ने कृते सति - आर्यसुधर्मास्वामी माह - एवम् = अमुना प्रकारेण खलु = निश्चयेन हे जम्बूः ! तस्मिन् काले तस्मिन् समये इहैत्र=निवासाधारतया प्रत्यक्षाऽऽसन्ने न तु जम्बूद्वीपानामसङ्ख्यतयाऽन्य* जणं भंते ! समणेणं जाव इत्यादि
जंबूस्वामी - आर्य सुधर्मास्वामी से पुनः यह पूछते हैं कि (जाव संपत्ते समणेणं) आदि करआदि विशेषणों से लेकर - सिद्धिगति को प्राप्त हुए विशेषणों वाले श्रमण भगवान महावीरने ( णायाणं एगूगवीसा अज्झयणा पण्णत्ता) ज्ञाता नामक - प्रथम श्रुतस्कंध के ये १९ उन्नीस अध्ययन कहे हैं (तं जहा ) जैसे (उक्खित्तणाए जाव पुंडरीएत्तिय) उत्क्षिसज्ञात से लगाकरपुडरीकज्ञात तक। तो इनमें (पढमस्स णं भंते । अज्झयणस्स के अड्डे पण्णत्ते) प्रथम अध्ययन जो उत्क्षिप्तज्ञात है उसका क्या अर्थ उन्होंने प्रतिपादित किया है । इसप्रकार जंबूस्वामी का वक्तव्य सुनकर श्री सुधर्मास्वामी उत्तर रूप में यह कहते हैं कि - ( एवं खलु जंबू ! तेणं कालेणं तेणंसमएणं इहेव
"जंबूर्ण अंते ! समणेणं जाव इत्यादि"
णूस्वामी मार्य सुधर्भा स्वाभीने ड्री मा प्रभा पूछे छेडे (जाव संपत्तेणं समणेणं) આઢિકર આદિ વિશેષણાથી લઈ ને સિદ્ધિગતિને પ્રાપ્ત કરેલ વિશેષણાવાળા શ્રમણ भगवान् भहावीरे (णायाणं एगूणवीसा अज्झयणा पण्णत्ता) ज्ञाता नामना प्रथम श्रुतस्घना मे भोगणीस (१८) अध्ययनो उद्यां छ (तं जहा ) प्रेम (उक्खित्तणाए जात्रपुंडरीएत्तिय ) उत्क्षिप्तज्ञातथी सहने पुडे अज्ञात सुधी तो भनाभा (पढमास णं भंते ! अज्झयणस्स के अड्डे पण्णत्ते) प्रथम अध्ययन ने ઉત્થિતજ્ઞાત છે, તેના શા અર્થ તેઓએ બતાવ્યા છે? રીતે જ ખૂસ્વામીના वथतो भालजीने श्री सुधर्मास्वामी उत्तरमा मा प्रमाणे हे छे े - ( एवं खलु जंबु ! तेणं कालेणं तेगं समपणं जंबू दीवे दीवे भारहे वासे दाहिणड्ढे अ.हे
આ