________________
नाताधर्म कथासूत्रे
१५२
तादि गुणयुक्तं दारकं = पुत्रं जनयिष्यति, सोऽपि च खलु दारकः 'उम्मुकबालभावे' उन्मुक्तबालभावः त्यक्त बाल्यावस्थः, विन्नायपरिणयमित्ते ' विज्ञातपरिण नमान्त्रः - परिणतमेव परिणतमात्रं परिणतमात्रं परिणतस्वरूपमित्यर्थः, विज्ञातम्= अवबुद्धं परिणतमात्रं अवस्थान्तरं येन स तथा बाल्यावस्थामतिक्रम्य परिज्ञात यौवनारम्भ इत्यर्थः । 'जोन्वणगमणुप्पत्ते' यौवनक्रमनुप्राप्तः = सुन्दरतारुण्यावस्था सम्पन्नः सन् 'सुरे' शूरः= पराक्रमी 'वीरे' : =शत्रु निवारकः, 'विकंते' विक्रान्तः= अप्रतिहतपराक्रमः, 'वित्थिन्नविउलबलवाहणे' विस्तीर्णविपुलबलवाहनः = विस्तीर्णं =चतुर्दिक्षु प्रसृतं विपुलम् =अतिशयं बलं=सैन्यं राहनं=अश्वगजरथादिरूपं यस्य सतथा, प्रभूता तिशय बलवाहन सम्पन्नः, 'रज्जवई' राज्यपतिः = राज्यस्वामी राजा अनेक भूपस्वामी - इदृक्प्रतापी भविष्यति । अथवा - 'अणगारे ' अनगारः 'भावियप्पा' भावि तात्मा=भावितः आत्मा येन स वशीकृतेन्द्रियः आत्मार्थी मुनि भविष्यति । 'तं उरालेणं - सामी !" तत् = तस्माद् उदारः खलु हे स्वामिन् ! धारिण्या देव्या गता आदि गुण युक्त पुत्र को जन्म देगी । (सेवि य णं दारए उम्मुक्कबाल भावे विनाय परिणयमित्त जीवणगमणुपपत्ते सूरे वीरे विक्कते विच्छन्न विउलवलवाहणे रज्जवई राया भविस्सई अणगारे वा भावियप्पा) वह वालक भी जब अपनी बाल्य अवस्था से परित्यक्त हो जावेगा और अपनी अवस्थान्तर का परिज्ञायक हो चुकेगा अर्थात् जब उसे यह भान हो जावेगा कि मेरी वाल्य अवस्था निकल चुकी है और यौवन अवस्था का प्रारंभ हो गया है तब वह यौवन से हराभरा होकर बडा भारी पराक्रमी वीर होगा । इसका पराक्रम अप्रतिहत गतिवाला होगा यह विस्तीर्ण विपुल वल वाहन का अधिपति होगा राज्यका पति और अनेक भूस्वामियों का भी स्वामी होगा । अथवा - इन्द्रियों को वश में करके आत्मार्थी मुनि होगा । सक्षणुवाणा नीरोगी वगेरे गुणेोवाणा पुत्रनेनन्स आयशे (मे वि य णं दारए उम्मुक्कबाल मावे विन्नायपरिणयमित्त जो जगमणुप सूरे वीरे विक्कते विच्छिन्न विउलवलवाणे रज्जवई रायाभावम्सई अणगारे वा भावियप्पा) ते गाण જ્યારે ખાળ અવસ્થાને વટાવી લેશે અને પેાતાની અવસ્થ ન્તર એટલે કે યુવાવસ્થાને સમજાશે એટલે કે જયારે તેને એમ લાગવા માડશે કે મારૂ ખાળપણ પસાર થઇ ગયુ છે અને હુ ચૈવનના ઉમરે ઊભેઊ છું ત્યારે તે ભર જુવાનીમા આવીને ભારે મોટો પરાક્રમી વીર થશે એનુ શૂરાતન અપ્રતિહત ગતિવાળુ થશે તે વિશાળ, વિષુળ ખળ અને વાહનના સ્વામી થશે, તે રાજ્યના પતિ અને ઘણા રાજા
ના પણુ રાજા થશે. અથવા તે તે ઇન્દ્રિયો ઉપર કાબૂ મેળવીને આત્માર્થી મુનિ થશે.