________________
अनगारधर्मामृतवर्षिणीटीका मू. ११ स्वप्नविषयकप्रश्नोत्तरनिरूपणम् महास्वप्नं दृष्ट्वा प्रतिबुध्यन्ते अयंच खलु हे स्वामिन् ! हे राजन् धारिण्या देव्या एको महास्वप्नो दृष्टः, उदारः खलु हे स्वामिन् ! धारिण्या देव्या स्वप्नो दृष्टः, यावत् आरोग्य तुष्टि दीर्घायुः कल्याणमंगलकारकः, तत्र-आरोग्य-नीरोगता, तुष्टिः आनन्दः, दीर्धायुः दीर्धकालिकजीवनं, कल्याणं-मुखमंगलं-हितम्, एतेषां कारकः स्वप्नो दृष्टः, तेन हे स्वामिन् ! अर्थलाभो भविष्यति,सौख्यलाभः हे स्वामिन् ! भोगलाभः हे स्वामिन् ! पुत्रलाभो राज्यलाभो भविष्यति। एवं खलु हे स्वामिन् ! धारिणी देवी नवस्नु मासेषु वहुप्रतिपूर्णेषु यावत् शुभलक्षणसम्पन्नं निरोगसुमिणं पासिताणं पडिवुज्झति) मांडलिक की माता जब उनके गर्भ में मांडलिक का अवतरण होता है तब इन चतुर्दश महास्वप्नों में से किसी । एक महास्वप्न का अवलोकन कर जागृत हो जाया करती हैं। (इमेय णं सामी धारिणीए देवीए रन्ने महासुमिणे दढे तं उरालेणं सामी ! धारिणीए देवीए सुमिणे दिढे जाव आरोग्गतुहिदीहाउकल्लाण मंगल्लकारए णं सामी। धारिणीदेवीए सुमिणे दिढे अत्थलाभो सामी! सोक्खलामो सामी! भोग लामो सामी! पुत्तलाभो रजलाभो एवं खलु सामी! धारिणी देवी नवण्हं मासाणं बहुपडिपुग्णाणं जाव दारगं पयाहिइ) हे स्वामिन् ! धारिणीदेवीने जो यह रात्रिमें महा स्वप्न देखा है वह नाथ ! बडा उदार है आरोग्य तुष्टि दीर्घायु-मंगल तथा कल्याणकारक है। अतः हे स्वामिन् इससे यह पूर्ण निश्चय है कि आपको अर्थलाभ होगा-सुखलाभ होगा भोगलाभ-पुत्रलाभ होगा और राज्यलाभ होगा। धारिणीदेवी अब जब नव मास पूर्णरूप से समाप्त हो जावेंगे तव शुभ लक्षण संपन्न तथा निरोअन्नतरं एयं महासुमिणं पासित्ता ण पडिवुझंति) islexनी भात न्यारे ते माना ગર્ભમાં માંડલિકનું અવતરણ થાય છે ત્યારે આ ચૌદ મહાસ્વપ્નમાંથી કેઈએક મહાસ્વપ્નને नने त थ य छ. (इमेथणं सानी धारिणीए देवीए रन्ने महासुमिणे दिढे तं उरालेणं सामी। धारिणीए देवीए सुमिणे दिढे जाव आरोग्गतुहिदीहाउ कल्लाणमंगलकारए गंसामी! धारिणीदेवीए सुमिणे दिखे अत्थलाभो सामी! सोक्खलामो सामि ! भोगलाभो सामी! पुत्तलाभो रजलाभो एवं खलु सामी! धारिणीदेवी नवण्हं मासाणं बहुपडि पुण्णाण जाव दारगं पयाहिह) स्वामिन् । धारिणी वीमे २॥ भास्वप्न नयु छ, ते 3 नाथ બહુ જ ઉદાર, આરોગ્ય, તુષ્ટિ, દીર્ધાયુ, મંગળ તેમજ કલ્યાણ કરનાર છે, એટલા માટે હે સ્વામિન્ ! આ નિશ્ચિતપણે કહી શકાય કે આપને અર્થલાભ, સુખલાભ, ભેગલાભ, પુત્રલાભ અને રાજ્યલાભ થશે. હવે નવ માસ પૂરા થશે, ત્યારે ધારિણી દેવી શુભ