________________
प्रमेयचन्द्रिका टीका श०३७ अ. श.१ कृ.कृ. श्रीन्द्रियजीवोत्पातः ६१३
अह सत्ततीसइम तेंदियसयं मूलम्-कडजुम्मकडजुम्म तेदियाणं भंते ! कओ उववजति ? एवं तेंदिएसु वि बारससया कायठवा दियसयसरिसा। नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोलेणं तिन्नि गाउयाइं। ठिई जहन्नेणं एवं समयं उक्कोसेणं एगूणवनं राइंदियाई । सेसं तहेव । सेवं भंते ! सेवं भंते ! त्ति सत्ततीसइमे सए तेदियमहाजुम्मसया समत्ता ॥३७-१२॥
सत्ततीसइमं तेंदियसयं समत्तं ॥३७॥ छायाकृतयुग्मकृतयुग्म त्रीन्द्रियाः खल्ल भदन्त ! कुत उत्पधन्ते एवं श्रीन्द्रियेष्वपि द्वादशशतानि कर्तव्यानि द्वीन्द्रियशतसहशानि नवरमवगाहना जधन्येनांगुलस्यासंख्येयभागम् उत्कर्षेण तिस्रो गव्यूतयः । स्थितिर्जघन्येनैकं समयम् उत्कर्षेण एकोनपञ्चाशद्रात्रिदिनानि । शेषं तथैव । तदेवं भदन्त ! तदेव भदन्त ! इति । सप्तत्रिंशत्तमे शते त्रीन्द्रिय महायुग्मशतानि समाप्तानि ॥३७-१२॥
॥ सप्तत्रिंशत्तमं शतकं समाप्तम् ॥३७॥ टीका-'कडजुम्मकडजुम्म तेदियाणं भंते ! कओ उववज्जति' कृतयुग्मकृतयुग्मत्रीन्द्रियाः खलु भदन्त ! कुत उत्पधन्ते किं नैरयिकेभ्य आगत्योत्पद्यन्ते यावद्देवेभ्य आगत्य उत्पद्यन्ते इति प्रश्ना, उत्तरमाह अतिदेशद्वारेण-'एवं'
॥३७ वां शतक त्रीन्द्रिय शत॥ टीकार्थ-'कडजुम्म कडजुम्म तेह दियाण भंते ! को उपधति, हे भदन्त ! कृपयुग्म कृतयुग्म राशिममित श्रीन्द्रिय जीव किस स्थान विशेष से आकर के उत्पन्न होते हैं ? क्या वे नैरधिकों में से ओकर के उत्पन्न होते हैं ? अथवा तिर्यग्योनिकों में से आकर के उत्पन्न होते हैं ? अथवा मनुष्यो में से आकर के उत्पन्न होते हैं ? अथवा
સાડાત્રીસમા શતકને પ્રારંભ– कउजुम्म कडजुम्म तेइंदियाण भंते ! कओ उववज्जति' त्यादि
હે ભગવાન કૃતયુમ કૃતયુમ રાશિવાળા ત્રણ ઈદ્રિયવાળા જી કયા થાન વિશેષથી આવીને ઉત્પન થાય છે? શું તેઓ નરયિકમાંથી આવીને ઉત્પન્ન થાય છે ?અથવા તિર્યંચાનિકમાંથી આવીને ઉત્પન થાય છે ? અથવા મનુષ્યમાંથી આવીને ઉત્પન્ન થાય છે અથવા જેમાંથી આવીને