________________
५०६
भगवती सूत्रे 'जेणं रासी चउकरणं अवहारेण अवहीरमाणे चउपज्वसिए' यः खल राशिचतुष्केणापहारेणापहियमाणञ्चतुः पर्यवसितो भवेत् तथा 'जेणं तस्स रासिस्स अवहारसमया तेओगा से तं तेओगकडजुम्मे ५ । ये खलु तस्य राशेरपहार समयाः ज्योजा भवन्ति तस्मात्कारणात् स राशिविशेषः ज्योज कृतयुग्म रूप इत्यभिधीयते स च जघन्यतो द्वादशात्मकः ( १२ ) इति ५ । 'जेणं रासी चउकरणं अवहारेणं अवtरमाणे ति पज्जवसिए' यः खल राशि चतुष्केणापहारेण अपह्रियमाणत्रिपर्यवसितो भवेत् तथा - ' जेणं तस्स रासिस्स अवहार समया तेओगा से तं तेयोग तेभोगे' ये खलु तस्य राशेरपहारसमयाः ज्योजा भवन्ति तस्मात्कारणात् स राशिविशेषः ज्योज ज्योज रूपोऽभिधीयते ' स च जघन्यतः पञ्चदशात्मकः (१५) इति ६ । 'जेणं रासी चउकरणं अवहारेणं अवीरमाणे दो पज्जवलिए' यः खलु राशि चतुष्केणापहारेण अपह्रियमाणे द्विपर्यवसित एवं भवति तथा- 'जे णं तस्स रासिस्स अहारसमया तेओगा माणे चउपज्जवलिए जे णं तस्स रासिस्स अवहारसमया तेओगा से तं तेओग कडजुम्मे' जो राशि चार से अपहृत होने पर चार बचाती हैं और उसके अपहार समय ३ रूप होते हैं ऐसी वह राशि योज कृतयुग्म रूप होती है । ऐसी वह राशि जधन्य से १२ संख्या रूप होती है। 'जेणं रासी चउक्कणं अवहारेणं अवहीरमाणे तिपज्जवसिए जेणं तस्स राखिस्त अवहारसमया तेओगा सेत्तं तेभोगतेओगे' ६ 'जो राशि चार से अपहृत होने पर अन्त में तीन बचाती है और उस राशि के अपहार समय योज रूप होते हैं वह ज्योज योज राशि है । जघन्य प्रमाण १५ है । 'जे णं रासी चक्क एर्ण अवहारेण अवहीरमाणे दो पज्जबसिए, जे णं तस्स रासिस्स अवहार
અપહારક સમય ચાર હોય છે. તેથી તેમાં કૃતયુગ્મ પણ આવે છે. એવી તે राशी धन्यथी १७ सत्तर संख्या ३५ छे 'जेण रासी चक्करण' अवहारेण अहीरमाणे चउपज्जवसिए जेण तस्स रासिस्स अवहारसमया तेओगा सेत तेओग कडजुम्मे' ? राशीमां यारनी संख्याथी अपहार उरतां यार व छे, અને તેના અપહારના સમય ૩ ત્રણ રૂપ હોય છે. એવી તે રાશી યૈજ કૃતયુગ્મ રૂપ હાય છે, એવી તે રાશી ૧૨ ખારની સખ્યા રૂપ હાય છે
'जेण रात्री चक्कणं अवहारेण अवहीरमाणे तिपज्जवखिए जेणं तस्व सिरस अवहारसमया तेओगा सेत्तं तेओगवे ओगे' ? राशीभांथी यार ના અપહારથી છેવટે ત્રણ મચે છે, અને અપહારના સમય ચૈાજ રૂપ હાય છે, तेभ्यो यो राशी ४डेवाय छे तेनी सभ्यानुं प्रभाशु १पनु' , 'जे णं राखी च raण अवहारेण अवहीरमाणे दो पज्वखिए, जेण तहस रारिस अवहारसमया