________________
प्रमैचन्द्रिका टीका श०३० उ. ३ सु०१ परंपरो. नै. क्रियावादिकत्वादिकम् १४७ अथ तृतीयोदेशकः प्रारभ्यते
द्वितीयोदेशकं निरूप्य क्रमप्राप्तं तृतीयं निरूपयन्नाह - ' परंपरोववन्नगा' इत्यादि । मूलम् - परंपरोववन्नगाणं भंते! नेरइया किरियावाई० एवं जव ओहिओ उद्देसओ तहेव परंपरोववन्नएस वि नेरड्याइओ तहेव निरवसेसं भाणियव्वं तहेव तियदंडगसंगहिओ । सेवं भंते! सेवं भंते! त्ति जाव विहरइ ॥०१॥
तीस मे स तईओ उद्देसो समतो ||३० - ३ ||
छाया — परम्परोपपन्नकाः खलु भदन्त ! नैरयिकाः क्रियावादिनः० एवं यथैवधिक उद्देशकस्तथैव परम्परोपपन्नकेपु नैरयिकादिक स्तथैव निरवशेषं भणितथ्यम्, ara त्रिदण्डकसंगृहीतः । तदेवं भदन्त ! तदेवं भदन्त । इति यावद्विहरति । ० १ ॥ त्रिंशत्तमे शतके तृतीयोदेशकः समाप्तः
टीका – 'परंपरोववन्नगाणं भंते ! नेरइया किं किरियावाई' परम्परोपपन्नका' खलु भदन्त ! नैरयिकाः किं क्रियावादिनोऽक्रियावादिनो वा अज्ञानिकवादिनो वैनयिकवादिनो वा भवन्तीति प्रश्नः, भगवानाह - ' जहेब' इत्यादि, 'एवं जव ओहिओ उद्देसओ' एवं यथैवौधिक उद्देशकः 'तदेव परंपरोववन्न पसु वि' तथैव परतीसरे उद्देशे का प्रारंभ
द्वितीय उद्देशक का निरूपण करके अब क्रमप्राप्त तृतीय उद्देशक का निरूपण किया जाता है - 'परंपरोववन्नगाणं भते ।" इत्यादि
टीकार्थ- परंपरोववन्नगाणं भंते! नेरइया किरियावाई० 'हे भदन्त जो नैरयिक परम्परोपपन्नक हैं । द्वितीयादि समयोपपन्नक हैं वे क्या क्रियावादी होते हैं ? या अक्रियावादी होते हैं ? या अज्ञानिकवादी होते हैं ? या वैनयिकवादी होते है ? उत्तर में प्रभुश्री कहते हैं-' जहेव ओहियो ત્રીજા ઉદ્દેશાના પ્રાર ભ——
ખીજા ઉદ્દેશાનું નિરૂપણ કરીને હવે કમથી આવેલ આ ત્રીજા ઉર્દૂशानु नि३५ ४२वामा आवे छे. - ' पर परोववन्नगाणं भंते!' इत्याहि
टी अर्थ - 'पर' परोववन्नगाणं भवे ! नेरइया कि रियावाई' हे भगवन् भे નૈરિયેક પર પરાપપનક હાય છે, મીજા વિગેરે સમયમાં ઉત્પન્ન થવાવાળા હોય છે, તે શુ' કિયાવાદી હાય છે ? અથવા અક્રિયાવાદી હોય છે ? અથવા અજ્ઞાનવાદી હાય છે ? અથવા વૈનયિકવાદી હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'जद्देव ओहिओ उद्देसओ तद्देव पर परोववन्नएसु वि' डे गौतम ! औधि४ उद्देशामां