________________
प्रमैयचन्द्रिका टीका श०३० उ.१ सू०३ नै० आयुष्कर्मबन्धनिरूपणम् १०९ वायुकायिकजीवानां सर्वत्र पदेषु एकप्रकारकतिर्यगायुप एद वन्धनं भवति नान्यायुष इति भावः । 'बेइंदियतेइंदियचउरिदियाणं जहा गुढविक्काइयाणं' द्वीन्द्रिय त्रीन्द्रियचतुरिन्द्रियजीवानामायुर्वन्धो यथा पृथिवीकायिकानां प्रदर्शित स्तथैव ज्ञातव्या द्वीन्द्रिय यावत् चतुरिन्द्रियाणां पृथिवीकायिकवदेव तिर्यग्योनिकायुष्कस्य मनुष्यभवसम्बन्ध्यायुष्कस्य च बन्धनं भवति न तु इमे नैरयिकायुष्क कुर्वन्ति न वा देवायुष्कमेव कुर्वन्तीति भावः । 'नवर सम्मत्तनाणेषु न एक पि आउयं पकाति' नवर केवलमेतदेव वैलक्षण्यं यत् सम्यक्त्वज्ञानेषु सम्यक्त्वपदे ज्ञानपदे चेमे द्वीन्द्रिय यावत् चतुरिन्द्रिया जीवा न एकमपि आयुष्क प्रकुर्वन्ति, द्वीन्द्रियादि चतुरिन्द्रियान्तजीवानां सास्वादनभावेन अपर्याप्तावस्थायामेव सम्यक्त्वं तथा ज्ञानं च भवति तत्कालस्याल्पत्वान्न कस्यापि आयुपो बन्धो भवतीति । 'किरियावाई णं भंते !" तात्पर्य कहने का यही है कि तेजस्कायिक और वायुकायिक जीवों के सर्वत्र पदों में एक प्रकार के तिर्थ गायु का ही बंध होता है, अन्य आयुओं का नहीं । वेदियतेइंदिन चउरिदियाणं जहा पुढविस्काइयाण दो इन्द्रिय, तेहन्द्रिय चौइन्द्रिय जीवों के पृथिवीकायिक जीवों के जैसे तिर्थ ग्यानिक आयुष्क का और मनुष्य भव सम्बन्ध्यायुष्क का बंध होता है। नरकायु का और देवायु का इनके बंध नहीं होता है। 'नवरं सम्मत्तलाणेलु न एचपि आउयं पकरेंति' परंतु यहाँ विशेषता इतनी सी ही है कि सम्यक्त्व पद में और ज्ञान पद में ये वीन्द्रिय से लेकर चौइन्द्रिय तक के जील एक भी आयुका बंध नहीं करते हैं, क्यों कि इनके सम्यक्त्व और ज्ञान सास्वादन भाग हो अपर्याप्तावस्था में ही होता है। अतः अपर्याप्तावस्था का काल अत्यल्प होने से किसी भी आयुका बंध इनके अक्रियावादी और अज्ञानिकवादी रूप हालत में તેજરકાયિક અને વાયુકાયિક જીવોને સઘળા પદમાં એક પ્રકારના તિ આયુનેજ ધ હોય છે, તે શિવાયના બીજા આયુઓનો બંધ થતા नथी. 'वेइंदिय तेइदिय चउरिदियाणं जहा पुढवीकोइयाण' मेद्रियामा ત્રણ ઈદ્રિયવાળા, ચાર ઈદ્રિયવાળા પૃથ્વીકાયિક જીને પૃથ્વીકાયિક જીના કથન પ્રમાણે તિર્યચનિક આયુષ્યને અને મનુષ્ય સંબધી આયુને બંધ થાય છે. નારક આયુને અને દેવ આયુને બંધ તેઓને હોતો નથી. 'नवर' सम्मत्तनाणेसु न एक पि आउयं पारे ति' परतु मा ४थनमा विशेषा એ છે કે-સમ્યકત્વ પદમાં અને જ્ઞાનપદમાં આ બે ઈન્દ્રિયવાળાથી લઈને ચારે ઈન્દ્રિયવાળા સુધીના છ એક પણ આયુને બંધ કરતા નથી. કેમકે તેઓને સમ્યક્ત્વ અને જ્ઞાન સાસ્વાદન ભાવથી અપર્યાપ્ત અવસ્થામાં જ