________________
७६
भगवती सूत्रे
नो देवायं पकरेंति । कण्हपक्खिया णं भंते! जीवा अकिरियावाई किं नेरइयाउयं पुच्छा, गोयमा ! नेरइयाउयं पिपकरेंति । एवं चउत्रिहं पि । एवं अन्नाणियवाई वि, वेणइयवाई वि । सुक्कपक्खिया जहा सलेस्ला । सम्मदिट्टी णं भंते ! जीवा किरियावाई किं नेरइयाउयं पुच्छा गोयमा ! नो नेरइयाउयं पकरेंति, नो तिरिक्खजोणियाउयं पकरेति मणुस्साउयं पकरेंति देवाउयं पिपकरेंति । मिच्छादिट्टी जहा कण्हपक्खिया । सम्मामिच्छादिट्ठी भंते! जीवा अन्नाणियवाई किं नेरझ्याउयं जहा अलेस्सा। एवं वेणइयवाई वि । णाणी आभिणिबोहियनाणी व सुयनाणी य ओहियनाणी य जहा सम्मद्दिही । मणपजवनाणी णं भंते! 'पुच्छा, गोयमा ! नो नेरइयाउयं पकरेंति नो तिरिक्ख० नो - मणुस्ल० देवाउयं पकरेंति । जइ देवाउयं पकरेति किं भवण? वासि० पुच्छा, गोयमा ! णो भवणवासिदेवाउयं पकरेंति 'नो वाणमंतर० नो जोइसिय० वैमाणियदेवाउयं पकरेंति । 'केवलनाणी जहा अलेस्सा। अन्नाणी जाव विभंगनाणी जहा • कण्ह - विखया, सन्नासु चउसु वि जहा सलेह्या । नो सन्नोवउत्ता जहा गणपजवनाणी सवेद्गा जाव नपुंगवेयगा जहा सलेस्सा। : अवेयगा जहा अलेस्सा । सकसाई जाव लोभकलाई जहा सले: स्सा। अकलाई जहा अलेस्सा। सजोगी जाव कायजोगी जहा सलेस्सा। अजोगी जहा अलेस्ता | सागारोवउत्ता य अणागारोवउत्ता य जहा सलेस्सा ॥ सु० २॥
- छाया - क्रियावादिनः खलु भदन्त ! जीवाः किं नैरयिकायुष्कं प्रकुर्वन्ति ? तिर्यग्योनिकायुष्कं प्रकुर्वन्ति ? मनुष्यायुष्कं प्रकुर्वन्ति ? देवायुकं प्रकुर्वन्ति ? गौतम ! नो नैरधिकायुष्कं प्रकुर्वन्ति नो तिर्यग्योनिकायुष्कं प्रकुर्वन्ति मनुष्यायुष्क"मपिं कुर्वन्ति देवायुष्कमपि प्रकुर्वन्ति । यदि देवायुष्कं प्रकुर्वन्ति किं भवनवासि•