________________
प्रमैयन्द्रका टीका श०२५ उ.७ सू०९ प्रायश्चित्तप्रकारनिरूपणम् भावावमोदरिका । सा एषा अवमोदरिका । अथ का सा भिक्षाचर्या भिक्षाचर्या अनेकविधा प्रज्ञाप्ता, तद्यथा द्रव्याभिग्रह चरका, यथोपपातिके यावत् शुद्धषणिकः, संख्यादत्तिकः । सा एषा भिक्षाचर्या । अथ कोऽसौ रसपरित्यागः, रसपरित्यागोऽनेकविधः प्रज्ञसः, तद्यथा निर्विकृतिकः मणीतरसविवर्जकः यथौ. पपातिके यावत् रूक्षाहारः, सोऽयं रसपरित्यागः । अथ कोऽसौ कायक्लेशा, कायक्लेशोऽनेकविधः प्रज्ञप्तः, तद्यथा-स्थानातिदः स्थानादिगो वा, उत्कुटुकासनिका योपपातिके यावत् सर्वगात्रपतिकर्म विभूषाविषमुक्तः सोऽसौ कायक्लेशः, अथ का सा प्रतिसंलीनता, भतिसंलीनता चतुविधा प्रज्ञप्ता, तद्यथा इन्द्रिमतिसंलीनता कपायमतिसंलीनता योगप्रतिसलीनता विविक्तशयनासनसेवनता । अय का सा इन्द्रियमतिसंळीनता इन्द्रियमतिसंलीनता पश्चविधा प्रज्ञप्ता, तद्यथा-श्रोत्रेन्द्रियविषयप्रचारनिरोधो वा श्रोत्रेन्द्रियविषयप्राप्तेषु वा, अर्थेषु रागद्वेष विनिग्रहो वा, चक्षुरिन्द्रिय० एवं यावत् स्पर्शनेन्द्रियविषयमचारनिरोधो वा स्पर्शनेन्द्रियविषयमाप्तेषु अर्थेषु रागद्वेषविनिग्रहो वा सैपा इन्द्रियप्रतिसंलीनता । अथ का सा कपायमतिसंलीनता-कषायप्रतिसंलीनता चतुर्विधा प्रज्ञप्ता तद्यथा क्रोधोदयनिरोधो वा उदयमाप्तस्य वा क्रोधस्य विफलीकरणम् एवं यावत् लोभोदयनिरोधो वा उदयमाप्तस्य वा लोभस्य विफलीकरणम् । सैषा कषायप्रतिसंलीनता । अथ. का सा योगपतिसंलीनता, योगपतिसंलीनता त्रिविधा घज्ञप्ता तद्यथा-अकुशलमनो निरोधो वा कुशलमन उदीरणं का, मनसो वा एकत्रीभापकरणम् अकुश. लवचो निरोधो वा कुशलवच उदीरणं वचसा वा एकत्रीमावकरणम् अथ का सा कायपतिसंलीनता कायमतिसंलीनता यत् खलु सुसमाहित प्रशान्तसंहत पाणिपादः कुर्म इव गुप्तेन्द्रियः अलीनः मलीनस्तिष्ठति सैपा कायपतिसंलीनता, सैषा योगप्रतिसंलीनता । अथ का सा विविक्तशयनासनसेवनता ? विविक्तशयनासन सेवनता यत्खलु आरामेपु वा उद्यानेषु वा यथा सोमिलोद्देशके यावत शव्यासंस्तारकमुपसंपद्य खलु विहरति । सैषा विविक्तशयनासनसेवनता, सैषा प्रति. संलीनता; तदेतत् बाह्यं तपः १ ॥मू०९॥
लामाचारी के विशेषरूप ही प्रायश्चित्त आदि होते हैं । अतः अय सूत्रकार प्रायश्चित्तादि का कथन करते हैं-'दसविहे पायच्छित्ते पन्नत्ते' इत्यादि सूत्र ९।।
સામાચારીના વિશેષ રૂપ જ પ્રાયશ્ચિત્ત વિગેરે હોય છે. તેથી હવે સત્ર१२ प्रायश्चित वितु ४थन ४२ छे. 'दसविहे पायच्छित्ते पन्नत्ते' त्याल