________________
भगवती
चिटइ, से तं कायपडिसंलीणया, से तं जोगपडिसंलीणया। से कि तं विवित्तसयणासणसेवणया, विवित्तसयणासणसेवणया जपणं आरामसु वा उज्जाणेसु वा जहा सेमिलुदेसए जाव सेज्जा संथारगं उवसंपजित्ताणं विहरइ। से तं निवित्तलयणासणसेवणया। से तं पडिसंलीणया, से तं बाहिरए तवे १॥सू० ९॥ - छाया-दशविधं प्रायश्चित्तं प्रज्ञप्तम् तद्यथा आलोचनाईम् १, प्रतिक्रमणाहम् २, तदुभयाहम् ३, विवेकाईम् ४, व्युत्सर्गाईम् ५, तपोऽहम् ६, छेदाहम् ७, मूलाहम् ८, अनवस्थाप्याम् ९, पाराश्चिकाईम् १० । द्विविधं तपः प्रज्ञप्तम् वाह्यं च आभ्यन्तरं च । अथ किं तत् वाह्यं तपः, बाह्यं तपः पट्विधं घजसम, तद्यथा-अनशनम् १, अवमोदारिका२, भिक्षाचर्या च३, रस परित्यागः४, कायक्लेश:५, प्रतिसंलीनता६, वाह्यं तपो भवति १॥ अथ किं तदनशनम् अनशनं द्विविधं प्रज्ञप्तम् तद्यथा इत्वरिकम् यावत्कथिकं च । अथ किं तत् इत्वरिकम्, इत्वरिकम् अनेकविधं प्रज्ञप्तम् तद्यथा-चतुर्थ भक्तम् षष्ठं भक्तम् अष्टम भक्तम् दशमं भक्तम् द्वादश भक्तम् चतुर्देशं भक्तम् अद्धैमासिकं भक्तम् मासिकं भक्तम् द्विमासिकं भक्तम् त्रिमासिकं भक्तम् यावत् षष्ठमासिकं भक्तम् तदेतत् इत्वरिकम् । तत् किं तत् पावत् कथिकम् यावत्कयिकं द्विविध प्रज्ञप्तम्, तद्यथा पादपोपगमनं च भक्तमत्याख्यानं च । अथ किं तत् पादपोपगमनम्, पादपोपगमनं द्विविधं पज्ञतम् तद्यथा निर्दारिमं च अनिर्दारिमं च, अनिारिमं नियमात् अपतिकर्म। तदेखत् भक्त मत्याख्यानम् । तदेतद् यावस्कथिकम्, तदेतदनशनम् । अथ का सा अवमोदरिका, अवमोदरिका द्विविधा प्रज्ञप्ता, तद्यथा-द्रव्यावमोदरिका च भावाबमोदरिका च । अथ का सा द्रव्यावमोदरिका, द्रव्यावमोदरिका द्विविधा प्रज्ञप्ता । तद्यथा-- उपकरणद्रव्यावमोदरिका च भक्तपानद्रव्यावमोदरिका च । अथ का सा उपकरण द्रव्यावमोदरिका उपकरणद्रव्यावमोदरिका त्रिविधा मज्ञप्ता, तद्यथा-एकं वस्त्रम् । एक पात्रम् त्यक्तोपकरणस्वदनता। सा एषा उपकरणद्रव्यावमोदारिका । अथ का सा भक्तपानद्रव्यावमोदरिका, अष्टकुक्कुटाण्डममाणमात्रकनलमाहारम् आहियमाणमल्पाहारम् द्वादश० यथा सप्तमशते प्रथमोदेशके यावत् नो प्रकामरसभोजीति वक्तव्यं स्यात् । तदेवत् भक्तपानद्रव्यावमोदरिका । तदेतत् द्रव्यावमोदरिका । अथ का सा भावावमोदरिका भावावमोदरिका अनेकविधा प्रज्ञप्ता, वधथा अल्पक्रोधो यावत् अल्पलोमोऽल्पशब्दः, अल्पझं झः, अल्प तुमं तुमः।सा एषा