________________
प्रमैयचन्द्रिका टीका श०२५ उ.७ सू०६ संज्ञोपयोगादिद्वारनिरूपणम् ३६५ जहन्नेणं देसूणाई दो वासलयाई उक्कोलेणं देसूणाओ दो पुत्वकोडीओ, सुहमसंपरायसंजयाणं भंते ! पुच्छा गोयमा! जहनेणं एकं समयं उक्कोसे अंतोमुहुत्तं । अहक्खायसंजया जहा सामाइयसंजया २९। सामाइयसंजयस्ल णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा! जहन्नेणं जहा पुलागस्स। एवं जाव अहक्खायसंजयस्स । सामाइयसंजयाणं भंते ! पुच्छा गोयमा! नस्थि अंतरं। छेदोवढावणिय पुच्छा गोयमा ! जहन्नेणं तेवर्टि वाससहस्साई उक्कोसणं अट्ठारससागरोवमकोडाकोडीओ। परिहारविसुद्धियस्त पुच्छा गोयमा ! जहन्नेणं चोरासीई वाससहस्साई उक्कोसेणं अटारलसागरोवमकोडाकोडीओ। सुहुमसंपरायाणं जहा णियंठाणं । अहक्खायाणं जहा सामाइयसंजयाणं ३०। सामाइयसंजयस्त णं भंते ! कइ समुग्घाया पन्नत्ता गोयमा ! छ समुग्घाया पन्नत्ता जहा कसायकुसीलस्त। एवं छेदोवटावणियस्स वि। परिहारविसुद्धियस्स जहा पुलागस्त । सुहुमसंपरायस्स जहा णियंठस्त। अहक्खायस्स जहा सिणायस्स ३१ ॥सू०६॥
छाया-सामायिकसंयतः खलु भदन्त ! कि संज्ञोपयुक्तो भवेत् नो संज्ञोपयुक्तो भवेत् गौतम ! संज्ञोपयुक्तो यथा बकुशः एवं यावत् परिहारविशुद्धिकः । सक्षमसंपरायो यथाख्यातश्च यथा पुलाकः (२५) सामायिकसं यतः खल भदन्त ! किमाहारको भवेत् अनाहारको भवेत् यथा पुलाकः । एवं यावत् सूक्ष्मसंपरायः । यथाख्यातसंयतो यथा स्नातकः (२६)। सामायिकसंयतस्य खल्ल भदन्त ! कतिभवग्रहणानि भवन्ति ? गौतम ! जघन्येन एका उत्कर्षे णाष्ट । एवं छेदोपस्थापनीयस्यापि । परिहारविशुद्धिकः पृच्छा, गौतम ! जघन्येन एकम् उत्कर्षण वीणि । एवं यावत् यथाख्यात० (२७) । सामायिकसंयतस्य खलु भदन्त ! एक भवग्रहणीयाः कियन्त आकर्षाः प्रज्ञप्ताः ? गौतम ! जघन्येन यथा चकुशस्य । छदापस्थापनीयस्य पृच्छा गौतम ! जघन्येन एकः उत्कर्षेण विंशतिपृथक्त्वम् । परिहारविशुद्धिकस्य पृच्छा गौतम ! जघन्येन एकः, उत्कर्षेण त्रयः। सूक्ष्म