________________
કૂષ્ટ
भगवती सूत्रे
होज्जा, जहन्नेणं एक्कं उक्कोसेणं अट्ट, एवं छेदोवट्टावणियस्स वि । परिहारविसुद्धियस्स पुच्छा गोयमा ! जहनेणं एकं उक्कोसेणं तिन्नि । एवं जाव अहवखायस्स २७ । सामाइय संजयस्स णं भंते । एगभवग्गहणीया केवइया आगरिसा पन्नत्ता गोयमा ! जहनेणं जहा वउसस्स छेदोवट्टावणियस्स पुच्छा, गोयमा ! जहन्नेणं एक्को उक्कोसेणं वासपुहुत्तं । परिहारविसुद्धियस्त पुच्छा, गोयमा ! जहन्त्रेणं एक्को उक्कोसेणं तिन्नि । सुहुमसंपरायस्स पुच्छा गोयमा ! जहन्त्रेणं एको उक्कोसेणं चत्तारि । अहक्वायस्स पुच्छा गोयमा ! जहन्नेणं एक्को उक्कोसेणं दोन्नि । सामाइयसंजयस्त णं भंते! णाणाभवग्गहणीया केवड्या आगरिसा पन्नत्ता ? गोयमा ! जहा वउसे । छेदोवावणियस्स पुच्छा गोयमा ! जहन्नेणं दोन्नि उक्कोसेणं उवरिं नवहं सयाणं अंतोसहस्सस्स । परिहारविसुद्वियस्स जहन्नेणं दोन्नि उकासेणं सत्त । सुहुम संपरायस्स जहन्नेणं दोन्नि, उक्को सेणं णव । अहक्खायस्स जहन्नेणं दोन्नि उक्कोसेणं पंच २८ । सामाइयसंजए पां भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं एकं समयं, उक्को सेणं देसूणएहिं नवहिं वासेहिं ऊणिया पुत्र कोडी एवं छेदोवट्टावणिए वि । परिहारविसुद्धिए जहन्नेणं एक्कं समयं उक्कोसेणं देसूणएहिं एगुणतीसाए वासेहिं ऊणिया पुव्वकोडी, सुहुमसंपराए जहा णिघंटे । अहक्खाए जहा सामाइयसंजए । सामाइयसंजयाणं भंते! कालओ केवच्चिरं होंति, गोयमा ! सव्वद्धं । छेदोवट्टावणिएस्त पुच्छा गोयमा ! जहन्नेणं अड्डाइज्जाई वाससयाई, उक्कोसेणं पन्नासं सागरोवमकोडिसय सहस्साई । परिहारवि सुद्विए पुच्छा, गोयमा !