________________
३६६
अंगवतीस्त्रे संपरायस्य पृच्छा गौतम ! जघन्येन एकर, उन्यार्पण चत्वारः। यथाख्यातस्य पृच्छा, गौतम ! जघन्येन एकः, उत्कर्पण द्वौ सामाचिसयतस्य स्खलु भदन्त । नाना भवग्रहणीयाः कियन्त आकमज्ञप्ताः ? गौतम ! यथा यकृशस्य । छेदोपस्थापनीयस्य पृच्छा गौतम ! जघन्येन द्वौ उत्कर्पण उपरिवानां शतानाम् अन्तः सहस्रस्य । परिहारविशुद्धिकस्य जघन्येन द्वौ उत्कर्पण सप्त । सूक्ष्मसंपरायस्य जघन्येन ही उत्कण नव । यथाख्यातस्य जघन्येन द्वौ उत्यर्पण पञ्च (२८) सामायिकसंयतः खलु भदन्त ! कालतः किच्चिरं भवति ? गौतम ! जघन्येन एक समयम्, उत्कर्पण देशोनै नवभिर्वपैरूना पूर्वकोटिः, एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिकः, जघन्येन एक समयम् उत्कण देशोनरेकोनत्रिंशद्वपैरूना पूवैकोटिः, सूक्ष्मसंपरायो यथा निर्ग्रन्थः, यथाख्यातो यथा सामायिकसंयतः । सामायिकसंयताः खलु भदन्त ! कालतः कियच्चिर भवन्ति ? गौतम ! सर्वाद्धम् । छेदोपस्थापनीयेपु पृच्छा गौतम | जघन्येन सार्द्धद्वयानि वर्षशतानि, उत्कर्षेण पञ्चशत् सागरोपमकोटिशतसहस्राणि । परिहारविशुद्धिका पृच्छा गौतम ! जघन्येन देशोने द्वे वर्षशते, उत्कर्पण देशोने द्वे पूर्वकोटी। सूक्ष्मसंपणयसंयताः खलु भदन्त ! पृच्छा गौतम ! जघन्येन एकं समयम् उत्कर्षण अन्तर्मुहूत्तम् । यथाख्यातसंयताः यथा सामायिकसंयताः (२९) सामायिकसंयतस्य खलु भदन्त ! कियन्तं कालमन्तरं भवति ? गौतम ! जघन्येन यथा पुलाकस्य । एवं यावद् यथाख्यातसंयतस्य । सामायिकसंयवानां भदन्त ! पृच्छा, गौतम! नास्ति अन्तरम् । छेदोपस्थापनीयस्य पृच्छा गौतम! जघन्येन त्रिपटिवर्षसहस्राणि, उत्कर्षेण अष्टादशसागरोपमकोटि कोटयः। परिहार विशुद्धिकस्य पृच्छा, गौतम! जघन्येन चतुरशीतिसहस्राणि, उत्कर्षेणाष्टादश सागरोपनकोटिकोटयः । सूक्ष्मसंपरायाणा यथा निग्रन्थानाम् । यथाख्यातानाम् यथा सामायिकलंयतानाम् (३०) सामायिकसंयतस्य खलु भदन्त ! कति समुद्घाताः यज्ञशाः ? गौतम ! पट् समुद्घाता: प्रज्ञप्ताः यथा कपायकुशीलस्य । एवं छेदोपस्थापनीयस्यापि । परिहारविशुद्धिकस्य यथा पुछाकस्य । सुक्ष्मसंपरायस्थ यथा निम्रन्थस्य । यथा ख्यातस्य यथा स्नातकस्य (१३) ॥७६॥
पञ्चविंशततितम द्वारमाइ-'सामाइयसंजएणं भते' इत्यादि, - टीका-सामाइयसंजए णं भंते' सामायिकसंयतः खलु भदन्त ! 'किं सन्नोव
संज्ञा उपयोग आदि द्वार का कथन 'सामाझ्यसंजए णं भंते ! किं सन्नोवउत्ते होज्जा' इत्यादि । હવે સંજ્ઞા ઉપયોગ વિગેરે દ્વારેનું કથન કરવામાં આવે છે 'मामाइयसंजए णं भंते ! किं सन्नोवउत्ते होज्जा' त्यादि