________________
૮૬
भगवती सूत्रे
द्रव्यार्थम देशार्थतया च कतरे कमरेभ्यो यावद् भल्या वा बाबा, तुल्या बा 'विशेपाधिका वा भवन्तीति प्रश्नः ? वगनाह - 'एएम जहा' इत्यादि । 'एसि जहा परमाणुपोग्गला अप्पा बहुगं तदा परसित्रिवहुगं' - एतेषा 'यथा परमाणुपुद्गलानाम पबहुत्वं पदर्शितम् - अनन्तर-पूर्वप्रकरणे - तथैव एतेषाम् एकसमय स्थितिकानां संख्येयसमयस्थितिकानाम् असंख्येयमवस्थितिकानां पुद्गलानामपि - अल्प - बहुत्वं ज्ञातव्यमिति ।
-
"
'एव सेसाण वि वन्न - गंध-रमाणं' एवमेव शेषाणामपि वर्णानां नील-रक्तहारिद्रशुक्लानां गन्धयोः सुरभिदुरभिरूपयोः रसानां पञ्चानामपि तिक्तकटु कपायाम्लमधुरागामल्पबहुत्वं ज्ञातव्यमिति, 'एएसि णं मते । एतेषां खलु भदन्त ! संख्यातगुग कालेवर्णवाले पुद्गलों में असंख्यातगुग कालेवर्णवाले पुदगलों में और अनन्तगुणकालेवर्णवाले पुगलों में पार्थरूप से, प्रदेशारूप से और द्रव्यार्थ प्रदेशार्थ दोनों रूप से कौन पुल किस पुद्गल से यावत् विशेषाधिक हैं। यहां यावत् शब्द से 'अल्पा वा बहुका वा, तुल्या वा इन पदों का संग्रह हुआ है ।
इसके उत्तर में प्रभुश्री कहते हैं - 'एएसिं जहा परमाणु रोगलाणं अप्पा तहा एएसिं वि अप्पात्रहुगं' हे गौनम ! जिस प्रकार से अल्पबहुत्व परमाणु पुगलों का कहा गया है, उसी प्रकार से इन एक गुण कालेवर्ण वाले पुदूगलादिकों का भा अल्पबहुत्व कहना चाहिये । ' एवं सेसाणचि वण्ग-गंध-रसाणं' इसी प्रकार से शेष नील रक्त हारिद्र शुक्लवर्णों का, सुरभि दुरभिगन्धों का, तिक्त, कटु, कषाय, मधुर, रसों का अल्प बहुत्व जानना चाहिये ।
-
કાળા વણુવાળા પુદ્ગલેશમાં સંખ્યાતગણુ કાળા વણુ વાળા પુદ્દગલામાં, અસં ખ્યાતગડ્ડા કાળા વર્ણવાળા પુદ્ગલામાં અને અનંતગણુા કાળા વધ્યું વાળા પુદ્ગલામા દ્રષ્ય થ પણાથી પ્રદેશા પણાથી અને દ્રશ્યાય પ્રદેશા અને यथाथी ज्या थुइगो' }या ४२ यावत् 'अ'पा वा बहुका वा तुल्ला વા' અલ્પ છે? કયા પુદ્ગલા' કયા પુદ્ગલેા કરતાં વધારે છે કયા પુદ્ગલે કયા પુદ્ગલાની ખરેખર છે? અને કયા પગલે કયા પુદ્ગલેા કરતાં વિશે ષાધિક છે? આ પ્રશ્નના-ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે-‘ષિ जहा परमाणुपोगगलणं अत्पावहुगं तहा एप व अप्पायहुगं' हे गौतम! જે પ્રમાણે પરમાણુ પુદ્ગલાનું અલ્પ બહુપણું કહ્યુ છે, એજ પ્રમાણે આ
४] अणाववाणा युगखेोनु ममय ययु उही सेवु. ' एवं ' खाण वि वण्ण, गंध, रसाणं' से प्रभाये महीना नीसमर्थ, शतावर्थ, પીળાવણુ તથા શ્વેત વર્ણીનું તથા સુગંધ, અને દુ ધનુ તીખા, કડવા, કષાય–તુરા, ખટા, અને મીઠા રસેતુ અલ્પ અને ખટ્ટુપણું સમજી લેવું.