________________
प्रमेयचन्द्रिका टीका श०२५ उ.४ २०५ शरीरप्रकारनिरूपणम् सिद्धत्वस्य द्वयादिसमयवृत्तयः । 'तत्य णं जे ते परंपरसिद्धा ते गं निरेया' तत्र खलु ये ते परम्परसिद्धाः ते खलु निरेजाः। तत्थ णं जे ते अणंतरसिद्धा-ते सेया' तत्र खलु ये ते अनन्तरसिद्धास्ते खल सैजाः एजनेन-चलनेन. संहिता सक्रिया इत्यर्थः। सिद्धिगमनसमयस्य-सिद्धत्वप्राप्तिसमयस्य चैकत्वादिति। तेणं भंते ! कि देसेया सव्वेया' तेऽनन्तरसिद्धाः खलु भदन्त ! कि देशैजा: देशतश्चलाः, सर्वैजाः-सर्वतश्चलावेति प्रश्नः ? भगवानाह-'गोयमा' इत्यादि। 'गोयमा ! हे गौतम ! 'णो देसेया-सव्वेया' अनन्तरसिद्धा नो देशैजाः-देशतश्चला न भवन्ति किन्तु-सर्वेजा-सर्वनवलाः, सिद्धानां सर्वात्मना सिद्धौ गमनात् सर्वंनत्वमेव भवति न तु-देशेजस्वमिति । 'तत्य ण जे ते संसारसमावन्नगा ते समय में गति क्रिया होने से वे सकंप कहे गये हैं। तथा जो परम्पर सिद्ध हैं वे निष्कंप है। ये परम्परसिद्ध सिद्धिप्राप्ति के द्वथादिप्तमप्रवर्ती होते हैं । यही बात सूत्रकार आगे के सूत्रपाठ से पुष्ट करते है-'तत्थ णं जे ते परंपरसिद्धा ते णं निरेशा तत्थ णं जे ते अणंतरसिद्धा तेणं सेया' अब श्रीगौतमस्वामी पुनः प्रभुश्री से ऐसा पूछते हैं -'ते णं भंते ! कि देसेया सव्वेया' हे भदन्त ! जो अनन्तरसिद्ध सकंप कहे गये हैं सो क्या वे एकदेश से सकंप होते है अथवा सर्वदेश से सकंप होते है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! णो देसेयो सम्वेया' हे गौतम ! वे अनन्तरसिद्ध एकदेश से सकंप नहीं होते हैं किन्तु सर्व देश से सकंप होते हैं । क्यों कि सिद्ध सर्वात्मना सिद्धि में गर्मन करते हैं अंशला नहीं। ..
'तत्थ ण जे ते संसारसमावनगा ते दुविहा पण्णत्ता' उनमें जो संसार 'समापनक जीव है वे दो प्रकार के कहे गये हैं-'तं जहा' जैसे-एक
હોવાથી તેને સકંપ કહેલ છે. તથા જે પર પર સિદ્ધ છે. તેઓ નિષ્કપ છે. આ પરંપર સિદ્ધ સિદ્ધિ પ્રાપ્તિના બે વિગેરે સમયવતી હોય છે એજ વાત સૂત્રકાર मागणना सूत्रपा४थी पुट ४२ छे. 'तत्थ णं जे. ते परपरसिद्धा ते णं निरेया तत्थ
जे से अणंतरसिद्धा तेणं सेया' 6 श्री गीतमस्वामी शिथी प्रभुश्रीन से पूछे छे ४-तेणं भते ! कि देसेया सव्वेया' सपन् रे मन तर सिद्ध स४५ કહ્યા છે, તે શું ? એક દેશથી સકંપ હોય છે? અથવા સર્વદેશથી સર્કંપ હોય છે ? मा प्रश्न उत्तरमा प्रभुश्री छ-'गोयमा! णो देसेया सव्वेया' ७ गौतम! તે અનંતર સિદ્ધ એકદેશથી સકંપ હોતા નથી પરંતુ સર્વદેશથી સકપ હોય છે કેમકે સિદ્ધ સર્વ પ્રકારે સિદ્ધિ ગતિમાં ગમન કરે છે. અ શત કરતા નથી. _ 'तत्थ णं जे ते संसारसमावन्नगा ते दुविहा पण्णत्ता' 9 ससार समा मन डाय छ, ते मे प्रा२न! ४६ छे. 'तौं जहा' ते मा प्रमाणे छे. सई