________________
भगवतीचे विधानादेशेन कृतयुग्मा अपि, यावर-कल्योजा अपि । एवम्-ए केन्द्रियवर्जिताः यावद्-वैमानिकाः। एवम्-श्रुतज्ञानपर्यायैरपि । अवधिज्ञानपर्यायैरपि-एवमेव । मबरं विकन्द्रियाणां नास्ति-अवधिज्ञानम् । मनापर्ययज्ञानमपि एवमेव । नवरं जीवाना-मनुष्याणाच, शेषाणां नास्ति । जीवः खलु भदन्त ! केवलज्ञानपर्यायः कि कृतयुग्मः पृच्छा? गौतम ! कृतयुग्मः नो योज:-नो द्वापरयुग्मः नो फल्योजः । एवं-मनुष्योऽपि । एवं सिद्धोऽपि । जीवा: खल भदन्त ! केवलज्ञान पर्यायः पृच्छा ? गौतम ! ओघादेशेनाऽपि-विधानादेशेनाऽपि कृतयुग्मा नो म्योजा:-नो द्वापरयुग्मा:-नो कल्योजा एवं मनुष्या अपि एवं सिद्धा अपि । जीयः खलु भदन्त ! मल्यज्ञानपर्यायः किं कृतयुग्म: ? यथा-आमिनिवोधिकज्ञानपर्यायैः तथैव द्वौ दण्ड कौ । एवं श्रुताज्ञानपर्यायैरपि एवं विभङ्गज्ञानपर्यायैरपि । चक्षुर्दर्शनाऽचक्षुर्दर्शनाऽवधिदर्शनपर्यायैरपि एवमेव । नवरं यस्य यदस्ति-तत्भणितव्यम् । केवलदर्शनपर्यायः यथा केवलज्ञानपर्यायः ॥५०४॥
टीका-'जीवे णं भंते !' जीयः खलु भदन्त ! 'कामचन्नपज्जवेहि कि घडजुम्मे पुच्छ।' ? कालवर्णपर्यायः किं कृतयुग्म. पृच्छा ? हे भदन्त ! जीव. स्य कृष्णवर्णपर्यायः किं कृतयुग्मरूपः योजरूपो द्वापरयुग्मरूपः कल्योजरूपो वेति प्रश्नः ? भगवानाह-'गोयगा' इत्यादि । 'गोयमा' हे गौतम ! 'जीवपएसे पडुच्च
अव सूत्रकार भाव की अपेक्षा लेकर पूर्वरूप से ही जीवादिकों का निरूपण करते हैं-'जीवे णं भंते ! कालवन्नपज्जवेहिं' इत्यादिसूत्र ४।
टीकार्थ-इस सूत्र द्वारा श्रीगौतमस्वामी ने प्रभुश्री से ऐसा पूछा है'जीवे णं भंते ! काल अन्नपज्जवेहि किं कडजुम्मे पुच्छा' हे भदन्त ! शरीरसहित जीव की जो रे कृष्णवर्ण पर्यायें हैं वे क्या कृतयुग्मरूप हैं ? अथवा योजरूप हैं ? अथवा द्वापरयुग्मरूप हैं ! अथवा फल्योजरूप हैं ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा! जीवपएसे पडुच्च नो कडजुम्मे
डवे सूत्रा२ मावनी अपेक्षाथी नु नि३५५ ७२ छ. 'जीवे गं भंते ! कालवन्नपज्जवेहि त्यादि
ટીકાળું—આ સૂત્ર દ્વારા શ્રીગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછયું છે કે'जीवे णं भते ! कालवन्नप्रज्जवेहि किं कडजुम्मे पुच्छा' 8 सन् शरीर સહિત જીવના જે આ કૃષ્ણવર્ણ પર્યાય છે, તે શું કૃતયુગ્મ રૂપ છે? અથવા
જ રૂપ છે ? દ્વાપરયુગ્મ રૂપ છે? અથવા કાજ રૂપ છે? આ પ્રશ્નના इत्तमा प्रभुश्री ४९ छ ३-'गोयमा ! जीत्रपएसे पडुच्च नो कडजुम्मे जाव