________________
भगवती
RA
विशेषाधका वा इति प्रश्न' ? भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'अप्पाबहुयं जहा - बहुवत्सब्वयाए' अल्पबहुत्वं यथा - बहुवक्तव्यतायाम् एतेषी नैरचिकादिसिद्धान्तानाम् अल्पबहुत्वं तथा वक्तव्यम् - यथा-बहुवक्तव्यतायाम् प्रज्ञापनाया स्तृतीयेऽल्पबहुत्वपदे कथितम् । प्रज्ञापनाप्रकरणं चेत्थमतः१ : 'नर १ नेरइया २ देवा ३ सिद्धा ४ तिरिया ५ कमेण इह होति ।
थोद १ मसंख २ असंखा ३ अनंतगुणिया ४ अनंतगुणा ५ ॥१॥
छाया - नरा १ नैरधिका २ देवाः ३ सिद्धा ४ स्विर्यञ्च: ५ क्रमेणेह भवन्ति । तोफा १ असंख्या २ असंख्या ३ अनन्तगुणिता ४ अनन्तगुणाः ॥५- १॥
1
। सर्वस्वोका - नरा, ततोऽसंख्येयगुणाः- नारकाः, ततोऽसंख्येयगुणाः- देवा, खतोऽनन्तगुणाः- सिद्धाः, ततोऽनन्तगुणाः- तिर्यञ्चः इति ।
'
-
'अगइसमास अप्पा बहुगं च ' अष्टगति समासेनाऽल्पबहुत्वं च । अष्टगतिसमासेन यदपबहुत्वम्, तदपि यथा - बहुवक्तव्यतायां - प्रज्ञापनाया स्तृतीयपदे, तथैत्र-वक्तव्यम् । अष्टगतयश्चेत्थम् नरकगतिः, तथा तिर्यग् नराऽमरगतयश्व स्त्री. किसके समान हैं ? और कौन जीव किसकी अपेक्षा विशेषाधिक हैं ? इसके उत्तर में प्रभुश्री कहते हैं- 'गोधमा ! अप्पाघहुगं जहा बहुवतव्ययाए' प्रज्ञापना के बहुवक्तव्यता नाम के तृतीय पद में कहे गये अनुसार नारक से लेकर सिद्ध तक के जीवों के अल्प बहुत्व के सम्बन्ध में जानना चाहिये । वह प्रज्ञापना प्रकरण इस प्रकार से है- 'नर नेरइया देवा' इत्यादि सब से कम मनुष्य हैं । इनसे असंख्यातगुणित नारक हैं । इनसे असंख्यातगुणे देव हैं । देवों से अनन्तगुणे सिद्ध हैं और सिद्धों से भी अनन्तगुणें तिर्यञ्च हैं। 'अट्ठगइसमास अप्पात्रहुगं 'व' आठ गति के समुदाय का भी अल्पबहुत्व प्रज्ञापना सूत्र के तृतीय अल्पबहुत्वસમાન છે? અને કયા જીવા કયા જીવા કરતાં વિશેષાધિક છે ? અહીયાં યાવત્ શબ્દથી મનુષ્યા અને તિર્યંચા ગ્રહેણુ કરાયા છે
अप्पाबहुगं जहा बहु
या प्रश्नना उत्तरभां प्रलुश्री हे छे - 'गोयमा ! बत्तव्वयाए' अज्ञायना सूत्रना महुवतव्यता नाभना श्री यहभी उद्या प्रभाव નારકાથી લઈને સિદ્ધો સુધીના જીવાના અલ્પ મહુપણાના સંબધમા સમ, नबु लेह से. ते अज्ञायना सूत्र अशुभ प्रभा] छे 'नरनेरइया देवा' ઇત્યાદિ સૌથી ઓછા મનુષ્યેા છે. તેનાથી અસખ્યાતગણા નારક જીવે છે. તેનાથી અસખ્યાતગણુા દેવા છે- ઢવાથી અનતગણા સિદ્ધો છે. અને સિદ્ધોથી यष्टु अनंतगाथा तिर्य थे। छे. 'अट्ठगइसमास अप्पा बहुगं च' मा जतिना, સમુદાયનું અલ્પ બહુવપણું પ્રજ્ઞાપના સૂત્રના ત્રીજા પુત્રમાં કહ્યા પ્રમાણેઃ
1