________________
७१६
भगवतीसरे प्रभायां विद्यन्ते इत्यर्थः । 'एवं जहा-पढमसए पंचमुद्देसगे' एवं यथा-प्रथमशतके पश्चमोदेशके, प्रथमशतकीयपञ्चमोदेशके यथा कथितम तथैव सर्वमिहाऽनुसन्धेयम् । कियत्पर्यन्तः पञ्चमोद्देशक इहाऽनुमन्धेय स्तत्राह-'जाव अणुत्तरविमाणति' यावदनुत्तरविमानानि, इति अनुत्तरविमानपर्यन्तस्य पञ्चमोद्देशकस्याऽत्राऽनुकर्पणं कर्त्तव्यमिति । इदं नरकावासादिकं छद्मस्थपुरुषैरपि द्वादशाङ्गशास्त्रवलेन ज्ञातुं शक्यते इति द्वादशाङ्गमरूपणायाऽऽह-'काविहे णं भंते' इत्यादि। 'कइविहेणं भंते ! गणिपिडए पन्नत्ते' हे भदन्त ! कतिविधं-कति मकारकं गणिपिटक-गणिनां साधनां पिटकं-मञ्जूषा, तद्वदयत् तद्वादशाङ्गं शास्त्रं प्रज्ञप्तमिति प्रश्नः ? भगचानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'दुवालसंगे गणिपिडए पन्नत्ते' द्वादशाङ्गं गणिपिटक प्रज्ञप्तम् । 'तं जहा'-तद्यथा-'आयारो जाव दिठिवाओ' पंचमुद्देसगे जाव अणुत्तरविमाणत्ति" इस प्रकार प्रथम शतक के पंचम उद्देशक में जैसा कथन किया जा चुका है वैसा ही वह सब कथन अनुतर विमान तक का यहीं पर भी जानना चाहिये । यह सब नरकावास आदि काज्ञान छमस्थ पुरुषों को द्वादशाङ्गशास्त्र के ज्ञान बल से हो सकता है, अतः अब सूत्रकार उस द्वादशाङ्ग की प्ररूपणा करते हैं-इसमें श्रीगौतम स्वामीने प्रभुश्री से ऐसा पूछा है-'कइविहे णं भंते ! गणिपिडए पन्नत्ते' हे. भदन्त ! गणिपिटक कितने प्रकार का कहा गया है ? गणिपिटक शब्द से यहां द्वादशाङ्गशास्त्र गृहीत हुआ है क्यों कि यह गणियों का आचार्यों का पिटक-मंजूषा के जैसा है। इसके उत्तर में प्रमुभी कहते हैं-'गोयमा । दुवालसंगे गणिपिडए पन्नत्ते' हे गौतम! गणिपिटक आगम १२ अंगवाला कहा गया है। 'तं जहा' जैसे-'आयारो जाव दिष्टि
हा छ 'एव जहा पढमसए पचमुद्देसगे जाव अणुत्तर विमाणत्ति' मा रीत પહેલા શતકના પાંચમા ઉદ્દેશામાં જે પ્રમાણેનું કથન કરવામાં આવ્યું છે, એજ પ્રમાણેનું સઘળું કથન અનુત્તર વિમાન સુધીનુ અહી યા પણ સમજવું. આ સઘળા નરકાવાસે વિગેરેનું જ્ઞાન છવાસ્થ પુરૂષોને દ્વાદશાગ શાસ્ત્રના જ્ઞાનના બળથી થઈ શકે છે. જેથી હવે સૂત્રકાર તે દ્વાદશાંગની પ્રરૂપણ કરે છે. આ विषयमा श्री गौतमस्वामी प्रभुश्री ५७यु छ है-'काविहे णं भंते ! गणिपिडए पन्नत्ते' हे सगवन शिपिट प्रा२तुं स छे ? गाणપિટક શબ્દથી અહીંયાં દ્વાદશાંગ શાસ્ત્ર ગ્રહણ કરાયા છે. કેમકે-આ ગણિ
ના–આચાર્યના પિટક-પેટિ–મ જૂષા જેવા છે. શ્રી ગૌતમસ્વામીના પ્રશ્નના उत्तरमा प्रभुश्री छे ४-'गोयमा ! दुवालसंगे गणिपिड़ए पन्नत्ते' गौतम ! आणिपिट: भाग १२ मार भगावाणुस छे. 'त.जहा' ते 4 प्रमाणे छे.