________________
प्रमेयचन्द्रिका टीका श०२५ उ.२ सू०२ जीवाजीचद्रव्याणां परिभोगनि० ५६५ हन्नमागच्छति, नो अजीवदव्वाणं जीवव्या परिभोगत्ताए हवमागच्छंति । ले केणटेणं भंते ! एवं बुच्चइ जाव हबमागच्छति? गोयमा ! जीवब्बा णं अजीवदठने परियाइयंति, अजीवदव्वे परियाइत्ता ओरालियं वेउब्वियं आहारगं तेयगं कम्मगं सोइंदियं जाव फासिदियं मणजोगं वइजोगं कायजोगं आणापाणुतं च निबत्तयंति से तेणटेणं जाव हव्वमागच्छंति। नेरइयाणं भंते ! अजीवदव्वा परिभोगत्ताए हव्वमागच्छंति, अजीवव्याणं नेरइया परिमोगत्ताए हवमागच्छति ? गोयमा ! नेरइया णं अजीवदवा जाव हव्वमागच्छंति नो अजीवदव्वाण नेरइया हव्वमागच्छति ? से केणटेणं भंते ! एवं वुच्चइ जाव नो अजीवदव्वाणं नेरइया हक्मागच्छंति ? गोयमा ! नेरइया अजीवदव्वे परियाइयंति अजीवव्वे परियाइत्ता वेउवियतेयगकम्मगं सोइंदियं जाव फासिंदियं आणापाणुत्तं च जाव निव्वत्तयंति से तेणटेणं गोयमा! एवं वुच्चइ एवं जाव वेमाणिया। नवरं सरीरइंदियजोगा भाणियव्वा जल जे अस्थि ॥सू०२॥ ___ छाया--जीवद्रव्याणां भदन्त ! अजीवद्रव्याणि परिभोगतया हव्यमागच्छन्ति, अजीवद्रव्याणां जीवद्रव्याणि परिभोगतया हव्यमागच्छन्ति ? गौतम ! जीवद्रव्या णामजीवद्रव्याणि परिभोगतया हव्यमागच्छन्ति, नो अजीवद्रव्याणां जीवद्रव्याणि परिभोगतया हव्यमागच्छन्ति । तत्केनार्थेन भदन्त ! एकमुच्यते यावत् हव्यमागच्छन्ति ? गौतम ! जीवद्रव्याणि खल्ल अजीवद्रव्याणि पर्याददति. अजीव. द्रव्याणि पर्यादाय औदारिकं चैक्रियमाहारकं तैजसं कामणं श्रोत्रन्द्रियं यावत् स्पर्श नेन्द्रियं मनोयोगं वचोयोगं काययोग आनमागत्वं च निवर्तयन्ति तत्तेनार्थन यावत् इव्यमागच्छन्ति । नैरयिकाणां भदन्त ! अनी द्रव्याणि परिभोगतया इन्यमागच्छन्ति १ अजीबद्रव्याणां नैरयिकाः परिभोगतया हमागच्छन्ति । गौतम ! नैरयिकाणामजीवद्रव्याणि यावत् हव्यमागच्छन्ति नो अजीवद्रव्याणां नैरयिकाः परिभोगतया हव्यमागच्छन्ति तत्केनार्थेन० गौतम ! नैरयिकाः अजीवद्रव्याणि पर्याददति अनीवद्रव्याणि पर्यादाय वैक्रियतैनसकार्मणं श्रोत्रेन्द्रियं यावत्. स्पर्श