________________
વટે
भगवतीसूत्र जहन्नए जोए असंखेज्जगुणे३,ओरालियसरीरगस्सजहन्नए जोए असंखेज्जगुणे४,वेउदिवयसरीरस्त जहन्नए जोए असंखेज्जगुणे५, कम्मगलरीरस्स उक्कोसए जोए असंखेज्जगुणे६, आहारगमीसगस्ल जहन्नए जोए असंखेज्जगुणे७, तस्ल चेव उक्कोसप जोए असंखेज्जगुणे८, ओरालियमीसगस्स वेउव्वियमीसगस्स य एएसि णं उक्कोसए जोए दोण्ह वि तुल्ले असंखेज्जगुणे९-१०, असच्चामोलमणजोगस्ल जहन्नए जोए असंखेज्जगुणे११, आहारगसरीरंगरस जहन्नए जोए असंखेज्जगुणे१२, तिविहस्स मणः जोगस्स चउव्विहरूस वयजोगस्त, एएसि णं सत्तण्हं वि तुल्ले जहन्नए जोए असंखेज्जगुणे१३-१९, आहारगसरीरस्स उक्कोलए जोए असंखेज्जगुणे२०, ओरालियसरीरस्स वेउव्वियसरीरस्ल चउठिवहस्स य मणजोगस्न चउठिवहस्स य वइजोगस्स एएसिं णं दसण्हं वि तुल्ले उक्कोसए जोए असंखेज्जगुणे २१-३०। सेवं भंते ! सेवं भंते ! ति ॥सू० ५॥
पणवीसइमे लए पढमो उद्देसो समत्तो।। छाया-कतिविधः खल भदन्त ! योगः प्रज्ञप्तः १ गौतम! पञ्चदशविधो योगः मज्ञप्तः, तद्यथा-सत्यमनोयोगः१, मृषामनोयोगः२, सत्यमृषामनोयोगः३, असत्यामृषा मनोयोगः४, सत्यवचोयोगः५, मृपावचोयोगः६. सत्यमृपा वचोयोगः७, अस त्यामृषा वयोयोगः८, औदारिकशरीरकाययोगः ९, औदारिकमिश्रनरीरकाययोगः १०, वैक्रियशरीरकाययोगः११, वैक्रियमिश्रशरीरकाययोगः१२, आहारकशरीरकाययोगः१३, आहारकशरीरमिश्रशरीरकाययोगः१४, कार्मणशरीरकाययोगः१५ । एतस्य खलु भदन्त ! पञ्चदशविधस्य जघन्योत्कर्षकस्य कतरे कतरेभ्यो यावदविशेषाधिका वा! गौतम । सर्वस्ताकः कार्मणशरीरस्य जघन्यो योगः१, औदारिकमिश्र कस्य जघन्यो योगोऽसंख्येयगुणः२, वैक्रियमिश्रकस्य जघायो योगोऽसंख्येयगुणः३, औदारिकशरीरकस्य जघन्यो योगोऽसंख्येयगुणः४, वैक्रियशरीरस्य जघन्यो योगोऽ