________________
मैकार्ट का श०२५ ३.१ सू०४ नैरयिकाणां सविषमयोगत्वम्
५४३
eat समयोगिनी किंवा विषमयोगिनी - विषमोऽतुल्यो योगो ययो स्तौ विषमयोगिनौ भवतः ? इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा ' हे गौतम! 'सिय समजोगी मिय विसमजोगी' स्यात् - कदाचित् समयोगवन्तौ भवतः कदाचित्तौ विषमयोगवन्तौ तौ भवत इत्यर्थः । पुनः प्रश्नयति - 'सेकेण' इत्यादि । 'से केणट्टेणं भंते ! एवं वच्चइ, सिय समजोगी सिय विसमजोगी' तत् केनार्थेन भदन्त । एवमुच्यते स्यात् कदाचित् समयोगिनी स्यात् विषमयोगिनाविति ? भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'आहारया वा से अणाहारए' आहारकाद्वा सोऽनाहारकः 'अणाहारयाओ वा से आहारए' अनाहारकाद्वा स आहारकः आहारकाद्वा आहारकनारकमाश्रित्य स अनेन नारकोऽनाहारकः, अनाहारकाद्वा अनाहारकनारकमाश्रित्य स आहारकः, किमित्याह - 'सिय हीणे' इति 'सिय हीणे' स्यात् हीनः कदाचित्स नारको हीनो हैं - 'गोमा' हे गौतम! 'सिय समजोगी, सिघ विसमजोगी' कदाचित् वे दोनों समान योग वाले होते हैं और कदाचित् वे विषमयोगवाले भी होते हैं। अब इस पर पुनः गौतम प्रभु से ऐसा पूछते हैं-'से केण्डेण भंते! एवं वुच्चइ सिय समजोगी सिय विसमजोगी' हे भदन्त | ऐसा आप किस कारण से कहते हैं कि वे कदाचित् समयोग वाले होते हैं और कदाचित् विषमयेोगवाले भी होते हैं ? इसके उत्तर में प्रभु कहते हैं - गोमा' हे गौतम! 'आहारयाओं वा से अणाहारए, अणाहारयाओं वा से आहारए' आहारक नारक से अनाहारक नारक और अनाहारक से आहारक नारक 'सिय होणे, सिय तुल्ले, सिय अभहिए' कदाचित् हीन होता है । कदाचित तुल्य होता है । कदाचित्
છે? કે વિષમ ચેાગવાળા હેાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે छे-'गोयमा !' हे गौतम ! 'सिय समजोगी सिय विसमजोगी' ४हायित ते जन्ने સમાનયેાગવાળા હોય છે. અને કદાચિત તે વિષમ ચેાગવાળા પણુ હાય છે. હવે આ સંબધમાં ગૌતમસ્વામી ફરીથી પ્રભુને એવુ' પૂછે છે કે 'से केणद्वेण भंते ! एव वुच्चइ सिय समजोगी सिय विस्रमजोगी' हे भगवन् આપ એવુ શા કારણથી કહેા છે કે તેઓ કદ ચિત્ સમાન ચેાગવાળા હોય છે, અને કાઇ વાર વિષમ ચાગવાળા હાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ -'गोयमा । हे गौतम! ' आहारयाओ वा से अणाहारए, अणाहारयाओ वा से आहारए' महार४ नार४थी मनाहा२४ ना२४ भने मनोहर नार४थी भाडा२४ नाव 'सिय होणे, प्रिय तुल्ले सिय अन्भहिए' अर्थ वार हीन होय છે, કોઈ વાર તુલ્ય હાય છે, અને કોઈ વાર અધિક હોય છે. કહેવાનુ