________________
प्रमयन्द्रिका टीका श०२४ उ.२४ सू०२ सनत्कुमारदेवोत्पत्तिनिरूपणम् ४८५ ईसाणढिई संदेहं च जाणेज्ना ९ । 'नवरं केवलम् ईशानदेवस्थिति कायसंवेध च मिन्नभिन्नरूपेण स्पस्वमवमपेक्ष्य जानीयादिति ॥सू०१॥
सनत्कुमारदेवाधिकारे इदमाह-सणंकुमारदेवा णे' इत्यादि ।
मूलम्-सणकुमारदेवाणंभंते ! कओहिंतो उववति, उव. वाओ जहा सकरप्पभापुढवीनेरइयागं जाव-पजत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए सणंकुमारदेवेसु उक्वजित्तए० अरसेसा परिमाणादीया भवादेसपज्जवसाणा सच्चेव वत्तव्यया भाणियव्या जहा सोहम्मे उपवजमाणस्त । नवरं लणकुमारठिई संदेहं च जाणेजा। जाहे य अप्पणा जहन्नकालटिइओ भवइ ताहे तिसु वि गमएसु पंच. लेस्लाओ आदिल्लाओ कायनाओ, सेसं तं चेव ९ । जइ मणुस्सेहितो उववजति० मणुस्साणं जहेब सकरप्पभाए उववज्जमाणाणं तहेब णववि गमा भाणियवा। नवरं सणंकुमारठिई संवेहं च जाणेज्जा ९। माहिंदगदेवा णं भंते ! कमोहितो उववजति जहा सणकुमारगदेवाणं वत्तव्यया तहा माहिंदगदेवाणं वत्तवया भाणियावा। नवरं माहिंदगदेशाणं ठिई सातिरेगा भाणियव्वा लन्चेव । एवं बंभलोयगदेवाणं वि क्त्तव्वया। नवरं बंभलोगठिई संदेहं च जाणेज्जा। एवं जाव सहस्सारो । नवरं ठिई संवेहं च जाणेज्जा। लंतगादीणं जहन्नकालविइयस्त तिरिक्खजोणिकी स्थिति और उसके कायसवेध में सौधर्मदेव की स्थिति और कायसवेध से भिन्नता जाननी चाहिये ।। स्व०१॥ धमा ५५ डा D-J. 'नवर ईसाणठिई सवेह च जाणेज्जा' पर शान દેવની સ્થિતિ અને કાયસંવેધમાં સૌધર્મદેવની સ્થિતિ અને કાયસંવેધ કરતાં જુદાપણું સમજવું જોઈએ. સૂ૦ ના