________________
प्रमेयचन्द्रिका टीका श०२४ उ.२२ सू०१ वानव्यन्तरेषु जीवानामुत्पत्तिः ४१५ वक्तव्यता । नवरं तृतीयगम के स्थिनिर्जघन्येन पल्योपमम् उत्कर्षेण त्रीणि पल्यो पमानि । अवगाहना जघन्येन गत्यतम्, उत्कर्षेण त्रीणि गव्यतानि, शेषं तथैव ।। संवेधस्तस्य यथा अत्रैवोदेशके असंख्येयवर्पायुष्कसंझिपञ्चेन्द्रियाणाम् ।' संख्येय-: वायुष्क संबिमनुष्यो यथैव नागकुमारोदेशके । नवरं वानवान्तरे स्थिति संवेधं च जानीयात् । तदेव भदन्त ! तदेवं भदन्त । इति। सू०१.। . ___... ॥ चतुशितितमे शतके द्वाविंशतितमो देशका समाप्तः॥ ..:
". टीका-वाणमंतराणं भंते' वानव्यन्तराः'खल भदन्त ! 'कोहितो उवकज्जति' कुत उत्पधन्ते इमे वानव्यन्नादेवविशेषा स्ते कस्मात्स्थानादागन्य वानज्यन्तरदेवरूपेण उत्पद्यते -'कि नेरइएहितो उववज्जति' कि नरयिकेभ्यः ऑगर, त्योत्पद्यन्ते अथवा 'तिरिक्खजोगिएहितो उपवनति' तियायोनिकेम्य आगत्योः
२२ बावीसवें उद्देशक का प्रारंभ - पूर्वोक्त रूप से इक्कीस चे उद्देशे को समाप्त करके अघ सूत्रकार क्रम प्राप्त बाईस वें उद्देशे काप्रारम्भ करते हैं यहां सूत्रकार ने वानव्यन्तरों में जीवों के उत्पाद का कथन किया है-'वाणमंतरा णं भंते ! कभोहितों उधवनंति' इत्यादि सत्र १।। ___टीकार्थ गौतम ने प्रभु से ऐसा पूछा है-'वाणमंतराज भंते ! कओंहितो उपवनंति' हे भदन्त ! वानन्यन्तरदेव कहां से आकरके उत्पन्न होते हैं-अर्थात जो ये वानव्यन्तर देव हैं वे किस स्थान से गति से आकरके वानव्यन्तरदेव रूप से उत्पन्न होते हैं ? 'किं नेरइएहितो उवर्व ज्जति' क्या वे नैरयिकों से आकरके उत्पन्न होते हैं ? अथवा 'तिरिक्ख.
બાવીસમા ઉદેશાને પ્રારંભ– - - ઉપર પ્રમાણે ૨૧ એકવીસમા ઉદ્દેશાનું કથન પુરૂ કરીને હવે સૂત્ર કાર કમથી આવેલ આ ૨૨ બાવીસમાં ઉદ્દેશાનો પ્રારંભ કરે છે. અહિયાં सूत्राने पान०यन्तराभा न पाहनु ४थन युं छे 'वाणमंतरा ण भंते ! क प्रोहिवो उबवज्जति' छत्यादि Y, Atथ-गौतम स्वामी प्रसुने ये पूछे छे -वानमंतराणं भंते ! कओहितो! उववन्जति' मन्त! पान०यन्त२ हेवे यांथी मावीने 64-न थाय छ? અર્થાત્ જે આ વનવ્યન્તર દેવ છે, તેઓ કયા સ્થાનમાંથી અર્થાત્ કઈગતિમાંથી सापान वानव्यन्त२ ३१पाथी उत्पन्न. थाय छ ? 'किं नेरइएहितो उववज्जति' शुतमा नयिमांधी, मावीन अ५-न थाय छ ? अथवा 'तिरिक्खजोणिएहि तो