________________
भगवतीस्त्र उत्पद्यन्ने । रत्नपमापृथिवीनरयिकः खल्ल भदन्त ! यो भव्यः पञ्चेन्द्रियतिर्यग्योनिकेत्पत्तुम् , स खलु भदन्त ! कियत्कालस्थिति के पूपद्येत । गौतम ! जघन्येन अन्तर्मुहर्तस्थितिकेपु उत्कण पूर्वकोटयायुकेपृत्पद्येत ते खल भदन्त ! जीवा एकसमयेन क्रियन्त उत्पद्यन्ते एवं यथाऽमुरकुमाराणां वक्त व्यता नवरं संहनने पुद्गला अनिष्टा अकान्ता यावत् परिणमन्ति । अवगाहना द्विविधा प्रज्ञाता तद्यथा भवधारणीया उत्तरक्रिया च, तत्र खलु या सा भधारणीया सा जघन्येनाङ्गुलस्यासंख्येयभागम् उत्कर्पण सप्तधपि त्रयो रत्नयां, पडङ्. गुलाः, तत्र खल या सा उचर वैक्रिया सा जघन्येनाइगुलस्य संख्येयमागम् उत्कण 'पञ्चदशधपि साई द्वे रस्नी । तेषां खलु भदन्त ! जीवानां शरीराणि किं संस्थि.
तानि प्रज्ञप्तानि ? गौतम ! द्विविधानि मनप्तानि तद्यथा-भवधारणीयानि उत्तर'वैक्रियाणि च । तत्र खलु यानि तानि भवधारणीयानि तानि इंडसंस्थितानि प्रज्ञप्तानि-वत्र खलु यानि तानि उतरक्रियाणि तान्यपि हुंडसंस्थितानि प्रज्ञ. प्तानि । एका कापोतिकलेश्या प्रज्ञप्ता । समुद्यावा श्चत्वारः । नो स्त्रीवेदकाः, नो पुरुषवेदकाः, नपुंसमवेदकाः । स्थितिजघन्येन दशवर्ष सहस्त्राणि उत्कर्षेण साग रोपमम् । एवमनुबन्धोऽपि, शेपं तथैव । भवादेशेन जघन्येन द्वे भवग्रहणे उत्कपंणाऽष्ट मनग्रहणानि । कालादेशेन जघन्येन दशवर्ष सहलाणि अन्तहितम्यधिकानि उत्कण चत्वारि सागरोपमाणि चतमृभिः पूर्वकोटिमिरम्यधिकानि एता. वन्तं यावत्कुर्यात् १ । स एव जघन्यकालस्थितिकेषु उत्पन्नः, जघन्येन अन्तर्मुहूर्तस्थितिके पु० उत्कर्पणाऽपि अन्तर्मुहत्तस्थितिकेषु अवशेष तथैव । नवरं काला. देशेन जघन्येन तथैत्र उन्कर्षेण चत्वारि सागरोपमाणि चतुभिरन्तर्मुहूत्तरभ्य. धिकानि एतावन्तं कालं यावत्कुर्यात् २ । एवं शेषा अपि सश गमका भणितव्याः यथैव नैरयिकोद्देशक सनिपञ्चन्द्रियः समम् नायिकाणां माध्यमिकेषु च विश्वपि गमकेषु पश्चिमकेपु त्रिवपि गमकेपु स्थितिनानात्वं भवति शेषं तदेव सर्वत्र स्थिति संवेधं च जानीयात् ९ । मू०१ ।
वीस उद्देशकका प्रारंभउन्नीसवें उद्देश का व्याख्यान करके अन सूत्रकार क्रम प्राप्त २० उहेश को प्रारंभ करते हैं-इल का सर्व प्रथम सूत्र है-पंचिंदियति.
वासभा देशान। प्रारઓગણીસમા ઉદ્દેશાનું વ્યાખ્યાન કરીને હવે સૂત્રકાર ક્રમ પ્રાપ્ત ૨૦ વીસમા ઉદ્દેશાનું કથન પ્રારંભ કરે છે. આ ઉદેશાનું સૌથી પહેલું સૂત્ર આ