________________
प्रमेयचन्द्रिका टीका श०२४ उ.१२ सू०६ नागकुमारेभ्यः समुत्पातादिनि० १५१ पर्यन्तं सर्वमपि परियाणोत्सादादिकं ज्ञातव्यम् इह यावत्पदेन सुवर्णकुमारादीनां सर्वेषां ग्रहणं भरतीति भवनपतिवक्तव्यता। ____ अथ वानत्यन्तरदेवानुत्पादयितुमाह-'जइ वाणमंतरेहितो' इत्यादि । 'जइ वाणमंतरेहिं तो उवत्रज्जति' यदि बानव्यन्तरेभ्य आगत्य पृथिवीकायिकेपूत्पद्यन्ते, 'कि पिसायवाणमंतरेहि तो उववज्जति किं पिशाचवानव्यन्तरेभ्यः सकाशादागः त्योत्पधन्ते अथवा 'जाच गंधनवाणमंतरेहितो उपवज्जति याद्गन्धर्ववानव्यन्तरेभ्य आगत्य पृथिवीज्ञायिकेषु समुत्पद्यन्ते ? अत्र यावत्पदेन-भूत-यक्ष-राक्षसकिन्नर-किंपुरुष-महोरगाणां ग्रहणं भवति इति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम । 'पिसायवाणमंतरहितो उववज्जति' पिशाचवानव्य. न्तरेभ्योऽपि आगत्योत्पधन्ते तथा-'जाव गंधयवाणमंतरेहितो वि उववजंति' यावद् का प्रकरण जानना चाहिये, यहाँ चावत्पद ले सुवर्णकुमार आदिकों का ग्रहण हुभा है । ऐसी यह भवनपति की वक्तव्यता है, __ अब वानव्यन्तरों की वक्तव्यता कहते हैं-'जह वाणमंतरेहितो उववज्जति' यदि वानन्यन्तरों में से आकरके जीव पृथिवीकायिकों में उत्पन्न होते हैं तो 'कि पिलायवाणमंतरेहितो उववज्जति जाव गंधव्ववाणमंतरेहितो उववज्जति' क्या वे पिशाच वानव्यन्तरों से आकरके पृथिवीकायिकों में उत्पन्न होते हैं या यावत् गन्धवों से आकरके पृथिवीकायिकों में उत्पन्न होते हैं ? यहां यावत्पद से भून, यक्ष, राक्षस, किन्नर, किंपुरुष और महोरग इनका ग्रहण हुआ है । इल प्रश्न के उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम! 'पिसायवाणमंतरेहितो उबंधज्जति जाब गंधव्ववाणमंतरोहितो वि उववज्जलि'
નું કથન પણ સમજવું અહિયાં થાવત્પદથી સુવર્ણકુમાર વિગેરેને ગ્રહણ ४ा छे. या प्रमाणे मा सपनपति सानु ४थन छे 'जइ वाणमंतरे हिंतो उववज्जति' ने पान०य-रोमांथी आवीन व पृथ्वीविहीमा उत्पन्न थाय छ त 'कि पिसायवाणमंतरेहिंतो उबवज्जति जाव गंधववाणमंतरेहिंतो उववज्जति' शुत पिशाय जतिना वानव्यतरामांधी मावीर પૃથ્વીકાયિકોમાં ઉત્પન્ન થાય છે? અથવા યાવત્ ગંધમાંથી આવીને પૃથ્વી. કાયિકમાં ઉત્પન્ન થાય છે? અહિયાં યાત્પદથી ભૂત, યક્ષ, રાક્ષસ, કિનર, કિપુરૂષ અને મહારગનું ગ્રહણ થયું છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે 3-'गोयमा !' 8 गौतम! 'पिसायवाणमंतरेहितो उववज्जति जाव गंधव