________________
भगवतीस्त्रे निश्चयनयस्य मतेन पश्चवर्णादिपरमाणूनां गुडादौ विद्यमानत्वात् पञ्चवर्णादिमत्वम् , इत्यनन्तरसूत्रे कथितमिति संगत्या परमाणावेव वर्णादीन विवेचयितुमाह'परमाणुपोग्गले णं भंते' इत्यादि ।
मूलम्-परमाणुपोग्गले जे भंते कइवण्णे जाव कइफासे पन्नते ? गोयमा ! एगवणे एगगंधे एगरले दुफाले पन्नत्ते। दुपएलिए णं अंते! खंधे कइयण्णे पुच्छा, गोयमा! सिय एगवण्णे, सिय दुवण्णे, एगगंधे, सिय दुगंधे, सिय एगरसे, सियदुरले, सिय दुशाले, लिय तिफाले, सिय चउफाले पन्नते। एवं तिपएसिए वि, नवरं सिय एगवण्णे, सिय दुवणे, सिय तिवणे, एवं रसेसु वि, सेसं जहा दुपएलियस्त । एवं चउप्पएलिए वि, नवरं सिय एगवन्ने जाव सिय चउवन्ने। एवं रसेसु वि, सेतं तं चेत्र। एवं पंचपएसिए वि, नवरं लिय एगवन्ने जाब सिय पंचवन्ने। एवं रसेसु वि। गंधफासा तहेव, जहा पंचपएसिओ । एवं जाव असंखेजपएसिओ। सुहुमपरिणए णं भंते ! अणंतपएलिए खंधे कइवन्ने । जहा पंचपएसिए तहेव निरवसेसं। बादरपरिणए णं भंते ! अणंतपएसिए खंधे कडबन्ने पुच्छा, गोयमा! लिय एगवन्ने जाव सिय पंचवन्ने, सिय एगगंधे सिय दुगंधे, सिय एगरसे, जाव सिय पंचरसे, लिय चउफाले, जाव अटफासे पन्नत्ते। सेवं भंते! सेवं भंते! ति ॥सू०२॥
॥अट्ठारसमे लए छट्ठो उद्देसो समत्तो॥ छाया-परमाणुपुद्गलः खलु भदन्त ! कतिवर्णः यावत् कतिस्पर्शः प्रज्ञप्तः ? गौतम! एकवर्णः, एकगन्ध, एगरसो द्विस्पर्शः प्रज्ञप्तः । द्विप्रदेशिकः खलु स्कन्धः कतिवर्णः पृच्छा, गौतम ! स्यात् एकवर्णः स्थात् द्विवर्णः, स्यात् एकगन्धः, स्यात्