________________
-
७
भगवतीसूत्र अयो-लोहधातुविशेषो व्यवहारनयेन गुरुप्रधानतया गुरुत्वस्यैव अनुभूयमानत्वात् निश्चयनयमतेन तु सर्वेऽपि वर्णादिगुणास्तत्र वर्तन्ते एव । 'लहुए उलुयपत्ते' लघुकम् उलुकपत्रम्-बदरीपत्रम् लघु यद्वा उलूकस्य घूकाभिधरात्रिचरपक्षिविशेषस्य पत्रं-पक्ष्म, तल्लघुकं भवति व्यवहारनयमतेन निश्चयमतानुसारेण तु सर्वेऽपि वर्णादयस्तत्र विद्यन्ते एवेति। 'सीए हिमे' शीतं हिमं व्यवहारनयेन, निश्चयनयेन तु वर्णादिसर्वगुणयुक्तं वर्तते, 'उसिणे अगणिकाए' उष्णोऽग्निकायः व्यवहारनय. मतेन प्रधानत उष्णताया एवाग्नौ उपलस्मात् निश्चयनयादेशेन तु सर्वेऽपि वर्णादयस्वनाग्निकाये वर्तन्ते एव 'गिद्धे तेल्ले' स्निग्धं तेलम् व्यवहारनयादेशेन प्रधानतया स्निग्धताया एवोपलम्भात् निश्चयनयमतेन तु सर्वोऽपि अष्टविधस्पर्शस्तथा क्योंकि प्रधानरूप से उसीका उसमें अनुभव होता है । तथा निश्चयनय के मत के अनुसार उसमें समस्तवर्णादिगुण रहते हैं । 'लहुए उलुयपत्ते' उलूकपत्र-परिकापत्र या उल्लु के पंख व्यवहारनय की अपेक्षा लघु होते हैं। तथा निश्चयनय के अनुसार समस्तवर्णादिक उसमें रहते हैं। 'सीए हिमे' व्यवहारनय से हिम शीत होता है क्योंकि इसी स्पर्श की उसमें मुख्यता से प्रतीति होती है । तथा निश्चयनय से वह सर्ववर्णादिगुणों से युक्त माना गया है । 'उसिणे अगणिकाए' तथा अग्निकाय उष्णस्पर्शवाला होता है। क्योंकि उसमें इसी स्पर्श की मुख्यतयाप्रतीति होती है तथा निश्चयनय के अनुसार तो उसमें समस्तवर्णादिक गुण माने गये हैं। इसी प्रकार "णिद्धे तेल्ले' व्यवहारनय की अपेक्षा तैल स्निग्धगुण की प्रधानतावाला होने से स्निग्धगुणवाला माना गया है મત પ્રમાણે ભારે સ્પર્શવાળું માનેલ છે. કેમ કે પ્રધાન રૂપે તેનામાં તેને જ અનુભવ થાય છે. અને નિશ્ચયનયના મત પ્રમાણે તેમાં પાંચવર્ણ વિગેરે सवा शुग। २। छे. "लहुए उलुयपत्ते" उलूकपत्र-मारनु पान अथवा ઘુવડની પાંખ વ્યવહારનયના મત પ્રમાણે લઘુ-હલકી હોય છે. અને નિશ્ચયનય ના મત પ્રમાણે વર્ણ, ગંધ, રસ, અને અઠે સ્પર્શ તેનામાં રહેલા છે. "सीए हीमे" व्यवहा२नयन्। मत प्रमाणे हीम-म२६ । डाय छे. भ . તેનામાં ઠંડા ગુણની મુખ્યતા રહેલી છે. તથા નિશ્ચયનયના મત પ્રમાણે પાંચ पाय,मे गध, पांयरस मन मा २५श वाणुभाने छे. "उसिणे अगणिकाए" તથા અગ્નિકાય ગરમ સ્પર્શ શું હોય છે, કેમ કે તેનામાં તેજ સ્પર્શની મુખ્યતા છે. તથા નિશ્ચયનયના મત પ્રમાણે તેનામાં વર્ણ વિગેરે સમસ્ત शय २९ । मानवामा मावत छ. "णिद्धे तेल्ले" व्यवहारनयना मतानुसार तर તિગ્ધ-ચિકાશ ગુણની પ્રધાનતાવાળું હોવાથી નિષ્પગુણવાળું માનેલ છે.