________________
प्रमेयन्द्रिका टीका श०२० उ.५ सू०९ अनन्त देशिके सताप्टपर्शगतभानि० ८७५ देशो गुरुको देशो लघुको देशः शीतो देशा उष्णाः देशाः स्निग्धा :देशो रूसं इति तृतीयः ३, सर्वः कर्कशः देशो गुरुको देशो लघुको देशः शीतो देशां उष्णाः देशाः स्निग्या देशा रूक्षा इति चतुर्थः ४ । सब्वे कक्खडे देसे गरुए देसे लहुए देसा सीया देसे उसिणे देसे निद्धे देसे लुक्खे ४' सर्वः कर्कशो देशो गुरुको देशो लघुको देशाः शीताः देश उष्णो देशः स्निग्यो देशो रूक्ष इति तृतीयस्य प्रथमो मङ्गः १, सर्वः कर्कशः देशो गुरुको देशो लघुको देशाः शीताः अनेक देशों में रुक्ष स्पर्शवाला हो सकता है इसका तृतीय भंग इस प्रकार से है-'सर्वः कर्कशः, देशः गुरुकः देशः लघुका, देशः शीतः, देशा उष्णाः, देशाः स्निग्धाः, देशः रूक्षः ३' सशि में वह कर्कश, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीन, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष हो सकता है ३, इसका चतुर्थ भंग इस प्रकार से है-'सर्वः तकशः, देशो गुरुक', देशो लघुका, देशः शीतः, देशा उष्णाः, देशाः स्निग्या, देशाः रूक्षा ४' सर्वाश में वह कर्कश, एक देश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में रूक्ष हो सकता है ४ 'सब्वे कक्खडे, देले गरुए, देसे लहुए, देसा सीया, देसे उसिणे, देसे निद्धे, देसे लक्खे ४' यह तृतीय चतुर्भङ्गी का प्रथम भङ्ग है-इस के अनुसार वह सर्वाश में कर्कश, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीन, एरुदेश में उग, एकदेश में स्निग्ध और एकदेश में रूक्ष हो सकता है १ 'सर्वः कर्कशः, देशो શીત અનેક દેશમાં ઉષ્ણુ અને એક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ पशवाणी डाय छ. म भी छ. २ 'सर्वः कर्कशः देशः गुरुकः देशः लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशः रूक्षः३' पाताना સવાશથી કર્કશ, એક દેશમાં ગુરૂ એક દેશમાં લઘુ એક દેશમાં શીત અનેક દેશમાં ઉણુ અનેક દેશોમાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શવાળે હાઈ श? छ. 3 44n a 'सर्वः कर्कशः देशो गुरुकः देशो लघुरः देशः शीत! देशा उष्णाः देशाः स्निग्धा. देशाः रूक्षाः४ ते पाताना सशिथी श દેશમાં ગુરૂ એક દેશમાં લઘુ એક દેશમાં શીત અનેક દેશોમાં ઉણુ અનેક
शमा नि मन भने म ३६ २५ वाणा डाय छ. ४ 'सवे कक्खडे देसे गरुए देसे लहुए, देसा सीया देसे उखिणे देसे निद्ध देसे लक्खे તે પિતાના સવોશથી કર્કશ એક દેશમાં ગુરૂ એક દેશમાં લઘુ અનેક દેશોમાં શીત એક દેશમાં ઉણુ એકદેશમાં સિનગ્ધ અને એકદેશમાં રૂક્ષ શ્ય