________________
भगवतीसुत्रे
स्पर्शः देशः कर्कशो देशो मृदुको देशी गुरुको देशी लघुको देशः शीतो देश उष्मो देवः स्निग्धो देशो रूक्षः ४, देशः कर्क शो देशो मृदुको देशी गुरुको देशो लघुको देशः शोतो देशा उष्णाः देशः स्निग्धो देशो रूमः ४, देशः कर्कशी देशी मृदुको देशी गुरुको देशो लघुको देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्षः ४, देशः कर्क शो देशी मृदुको देवो गुरुको देशी लघुको देश:: शीताः देशाः उष्णाः देशः स्निग्धो देश: रूक्षः ४, एते चत्वारश्च ष्काः पोडश भङ्गाः । देगः कर्कशः देशी मृदुः देशी गुरुको देशा लघुकाः देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः, एवमेते गुरुकेण एकत्वेन लघुकेन पृथक्त्वेन पोडशभद्राः कर्त्तव्याः । देशः कर्कशो देशी मृदुको देशा गुरुका. देशो लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः ४, एतेऽपि षोडश भङ्गाः कर्त्तव्याः । देशः कर्कश देशो मृदुको देशा गुरुकाः देशा लघुकाः देशः शीतो देश उष्णो देश: स्निग्धो देशी रूक्षः, एतेऽपि पोडश भङ्गाः कर्त्तव्याः । सर्वेऽपि ते चतुः षष्टिङ्गाः कर्कश मृदुकै रेक-वैः, तत्र कर्कशेन एकत्वेन मृदुकेन पृथक्त्वेन एते चतुःषष्टिङ्गाः कर्त्तव्याः । तत्रापि कर्कशेन पृथक्त्वेन मृदुकेन एकत्वेन चतुःषष्टि भङ्गाः कर्त्तव्याः, तत्रापि अभ्यामेव द्वाभ्यामपि पृथक्त्वः चतुःषष्टिभा कर्त्तव्यःः, यावत् देशाः कर्कar: देशा मृदुकाः देशा गुरुकाः देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशा रूक्षाः, एषोऽपश्चिम भङ्गः सर्वे ते अष्टस्पर्शे पट्वश्चाशदधिकशतद्वयभङ्गा भवन्तीति । एवमेते बादरपरिणतानन्तमदेशिक स्कन्धे सर्वेषु संयोगेषु षण्णवत्युत्तर द्वादशशत भङ्गा भवन्ति सू० ॥ ९ ॥ ॥
1
↑
टीका- 'जह सचफा से' यदि सप्तस्पर्शो वादरपरिणतोऽनन्तप्रदेशिकः स्कन्धस्तदा- 'सन्वे खडे देसे गरुए देसे लहुए देसे सीए देसे उसने देसे इस प्रकार से बादरपरिणत अन प्रदेशिक स्कन्ध में बा का विचार करके अब उसी में सप्तस्पर्श का विचार किया जाता है'जह सत्तासे' इत्यादि ।
टीकार्थ - इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है- 'जइ सत्त फासे' हें भदन्त । यदि वह बादरपरिणत अनन्तमदेशिक स्कन्ध सात આ રીતે માદર પરિણત અનન્ત પ્રદેશવાળા સ્કંધમાં છ પ્રદેશવાળા સ્કધના વિચાર કરીને હવે તે ધમાં સાત પ પણાને વિચાર કરવામાં आवे छे. 'जइ खत्तफासे' इत्यादि
ટોકા—આ સૂત્રથી ગૌતમસ્વામીએ પ્રભુને એ પૂછ્યું' છે કે ન सत्तफासे' ले ते बाहर परियुत अनंत प्रदेशवाणी संघ सात स्पशेवाणी
८७२