________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०९ अनन्तप्रदेशि के सप्ताष्टस्पर्शगतभङ्गनि० ८७१
छाया - यदि सप्तस्पर्शः सर्वः वर्कशो देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः १, सर्वः कर्वशो देशी गुरुको देशो लघुको देशः शीतो देश उष्णो देशाः स्निग्धाः देशा रुक्षाः ४, सर्वः कर्कशो देशी गुरुको देशी लघुको देशः शीतो देशा उष्णाः देशः स्निग्धो देशो रूक्षः ४, सर्वः कर्कशो देशी गुरुको देशो लघुको देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्षः ४, सर्वः कर्कशो देशो गुरुको देशो लघुको देशाः शीताः देशा उष्णाः देशः स्निग्यो देशो रूक्षः ४, सर्वे ते षोडशभङ्गा भणितव्याः । सर्वः वर्कशो देशी गुरुको देशा लघुकाः देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः, एवं गुरुकेण एकत्वेन लघुकेन पृथक्त्वेन एतेऽपि पोडश भंगाः । सर्वः कर्कशः देगा गुरुकाः देशो लघुको देशः शीतो देश उष्णः देशः स्निग्धो देशो एतेऽपि षोडश भङ्गा भणितव्याः ॥ सर्वः वर्कशो देसी गुरुको देशा लघुका देशः शीतो देश उष्णो देशः स्निग्धो देश: रूक्षः, एवं गुरुकेण एकत्वेन लघुकेन पृथक्त्वेन एतेऽपि षोडश भङ्गाः । सर्वः कर्कशो देशा गुरुका देशो लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः एतेऽपि पोडश भङ्गा भणितव्याः । सर्वः कर्कशो देशा गुरुका देशा लघुका देशः शीतो देश उन्नी देश: स्निग्धो देशो रूक्षः एतेऽपि पोडश भङ्गा भगतव्याः एवमेते चतुःपष्टिभङ्गाः कर्कशेन समम् । सर्वो मृदुको देशो गुरुरुः देशो लघुको देशः शीत्रो देश उष्णो देशः स्निग्धो देशो रूक्षः, एवं मृदुकेनापि समं चतुःषष्टिर्मज्ञा मणितव्याः । सर्वो गुरुको देशः कर्कशो देशो मृदुको देशः शीतो देश उष्णो देशः स्निग्धः देशो रूक्षः, एवं गुरुकेणापि समं चतुःषष्टिर्भगाः करणीयाः - कर्त्तव्याः । सर्वो लघुको देशः कर्कशो देशो मृदुकः देशः शीतो देश उष्णो देशः स्निग्धो देशी रूक्षा एवं लघुकेनापि समं चतुःपष्टिर्भद्दा कर्त्तव्याः । सर्वः शोतो देशः कर्कशो देशो मृदुको देशी गुरुको देशी लघुको देशः स्निग्धो देशो रूक्षः एवं शीतेनापि समं चतुःषष्टिर्मङ्गा कर्त्तव्याः । सर्व उष्णो देशः कर्कशो देशी मृदुको देशो गुरुको देशी लघुको देशः स्निग्धो देशो रूक्षः, एत्रमुष्णेनापि समं चढ़ः पष्टिङ्गाः कर्त्तव्याः । सर्वः स्निग्धो देशः कर्कशी देशो मृदुको देशी गुरुको देशो लघुको देशः शीतो देश उष्ण,, एवं स्निग्धेनापि समं चतुःषष्टिङ्गाः कर्त्तव्याः । सर्वो रूक्षो देशः कर्कशो देशी मृदुको देशी गुरुको देशी लघुको देशः शीतो देश उष्णः, एवं रूक्षेणापि समं चतुःषष्टिभङ्गा कर्त्तव्याः यावत् सर्वो रूक्षः देशाः कर्कशा : देशाः मृदुकाः देशा गुरुका देशा लघुका देशाः शीता देशा उष्णाः । एवं सप्तस्पर्शे द्वादशोत्तरपश्चशतभङ्गा भवन्ति ||
रूक्ष,