________________
भगवतीस्त्र. ". परमाणुपुद्गलादारभ्य सूक्ष्मपरिणतानन्तमदेशिकस्कन्धपर्यन्तेषु वर्णगन्धरसस्पर्शान् सविभागान् प्रदर्य वादरपरिणताननन्तप्रदेशिकपुद्गले गतान् वर्णगन्धरसस्पर्शान् विभागशो दर्शयितुमाह-वायरपरिणए णं' इत्यादि।
मूलम्-'बायरपरिणए णं भंते ! अणंतपएसिए खंधे कइवन्ने एवं जहा अद्वारसमसए जाव सिय अठ्ठफासे पन्नते। वन्नगंध रसा जहा दसपएसियस्स। जइ चउफासे सवे कक्खडे सव्वे गरुए सव्वे सीए सव्वे निद्धे १, सव्वे कक्खडे सव्वे गरुए सव्वे सीए सव्वे लुक्खेर, सव्वे कक्खडे सव्वे गरुए सव्वे उसिणे सव्वे निः३, सव्वे कक्खडे लवे गरुए सव्वे सीए सवे लुक्खे४, सव्वे कक्खडे सव्वे लहुए सव्वे सीए सव्वे निद्धे ५, सत्वे कक्खडे सव्वे लहुए सब्बे सीए सव्वे लुक्खे६, सव्वे कक्खडे संवे लहुए सव्वे उसिणे सब्वे नि ७, सव्वे कक्खडे सव्वे लहुए सव्वे उसिणे सत्वे लुक्खे८, सव्वे मउए सव्वे गरुए सव्वे सीए सव्वे निद्धे९, सव्वे मउए सब्वे गरुए सव्वे सीए सव्वे लुक्खे१०, सब्जे मउए सव्वे गरुए सव्वे उसिणे सव्वे निद्धे ११, सव्वे मउए सव्वे गरुए सव्वे उसिणे सव्वे लुक्खे१२, सव्वे मउए सव्वे लहुए सव्वे सीए सव्वे निद्धे१३, सव्वे मउए सव्वे लहुए सव्वे सीए सव्वे लुक्खे१४, सवे मउए सव्वे लहुए सव्वे उसिणे सत्वे नि १५, सव्वे मउए सव्वे लहुए सव्वे उसिणे सव्वे लुक्खे१६, एए सोलस भंगा॥ प्रदेशिक स्कन्ध के वर्गादि भंग भी, दश प्रदेशिक स्कन्ध के वर्णादि भंगों की तरह ही वर्णित करना चाहिए ॥सू०७॥ પ્રમાણે સમજવા અને દશ પ્રદેશવાળા કંધના વદિ પ્રકાર પ્રમાણે તેનું પણ વર્ણન કરવું. સૂત્રણ ' .