________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८२५वर्णविषये सप्तत्रिंशदधिकशतद्वयभङ्गाः २३७, गन्धविषये ६ पट्, रसविषये सप्तत्रिंशदधिकशतद्वयम् २३७, स्पर्शविषये पट्त्रिंशत् ३६, सर्वसंकलनया ५१६ षोडशाधिकपञ्चशतभङ्गा भवन्तीति । 'जहा दसपएसिओ एवं संखेज्जपएसिओं वि यथा दशपदेशिका स्कन्धो वर्णगन्धरसरूप ः सविभागैः कथितस्तथा संख्येय पदेशिकोऽपि स्कन्धो वर्णगन्धरसस्पर्शीः सविभागैः वर्णनीयः । 'एवं असंखेज्जपएसिओ वि' एवमेव-दशमदेशिकवदेव वर्णगन्धरसस्पर्शरसंख्येयपदेशिकोऽपि स्कन्धो वक्तव्यः। 'सुहुमपरिणओ अणंतपएसिओ वि एवं चेव' सूक्षपरिणतोऽनन्त. प्रदेशिक स्कन्धोऽपि एवमेव दशमदेशिकवदेव वर्णगन्धरयस्पशैर्वर्णनीय इति ॥सू०७॥ भंगों की संख्या चतुः प्रदेशी स्कन्ध के जैसी ३६ शेती हैं, इस प्रकार सघ भंगों की संख्या यहाँ ५१६ आती है-वर्णविषयक भाग २३७, गंधविषयक भंग ६, रस विषयक अंग २३७ और स्पर्शविषयक भंग ३६ । 'जहा दल पएसिओ एवं संखेज्जपए०' जिस प्रकार से दश प्रदेशिक स्कन्ध वर्ण, गंध, रस और स्पों के भङ्गों से प्ररूपित किया गया है, उसी प्रकार ले संख्यात प्रदेशिक स्कन्ध भी वर्ण गन्ध, रस
और स्पर्श संबंधी भंगों द्वारा प्ररूपित करना चाहिये, 'एवं असंखेज्ज दशप्रदेशिक स्कन्ध के वर्ण, गंध, रस और स्पर्श संयन्धी भङ्गो ले ही असंख्यात प्रदेशी स्कन्ध के वर्ण, गंध रस और स्पों के भड़ों का विवेचन करना चाहिये । तथा-सुहुंमपरिणओ०' सूक्ष्म परिणत अनन्त તથા સ્પર્શ સંબંધી ભગોની સંખ્યા ચાર પ્રદેશવાળો સ્કંધની જેમ ૩૬ છત્રીસ થાય છે. એ રીતે તમામ. ભશેની સંખ્યા ૫૧૬ પાંચસો સેળ થાય - છે. તે આ પ્રમાણે સમજવા વર્ણ સંબંધી ૨૩૭ બસે સાડત્રીસ ભંગ ગંધ સંબંધી ૬ છ રસ સંબંધી ર૩૭ બસે સાડત્રીસ અને સ્પર્શ સંબંધી ૩૬ छत्रीस शत पुस ५१६ पांयसेसण मग थाय छे. 'जहा दसपएसियो एवं संखेज्जपएसिओ' २ प्रमाणे ४२ प्रदेशवाय २४ पy, मध, रस, भने સ્પેશ સંબંધી અંગેની પ્રરૂપણ કરી છે તે જ પ્રમાણે સંખ્યાત પ્રદેશવાળા સકધમાં પણું વર્ણ ગંધ, રસ, અને સ્પર્શ સંબંધી ભગાની પ્રરૂપણું- સમ
वी. 'एवं असंखेज्ज. ६ प्रशाधना , गध, २स मन २५ સંબંધી પ્રમાણે જ અસંખ્યાત પ્રદેશવાળા સ્કંધના વર્ણ, ગંધ, રસ અને २५श समधी ४थन सभा' तथा 'सुहुम परिणओ०) सूक्ष्म परिक्षत मानતપ્રદેશવાળા સકંધના વર્ણ વિગેરેના ભાગે પણ દશ પ્રદેશવાળા કંધ
भ० १०४