________________
प्रचन्द्रिका टीका श०२० उ०५ सू०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ७८९ कालच नीलाच लोहितच हारिद्रश्चेति पञ्चमः ५ स्यात् कालच नीलाश्च लोहितश्च दारिद्रति षष्ठः ६ | स्यात् कालथ नीलाच लोहिताच दारिद्रश्चेति सप्तमः ७ । स्यात् कालच नीलाच लोहिताथ हारिद्राचेति अष्टमः ८ । स्यात् कालाच नीलव लोहितश्च हारिद्रश्चेति नवमः ९ | स्यात् कालाश्व नीलश्थ लोहितच हारिद्राश्चेति 'स्यात् कालच नीलाश्र, लोहितश्च हारिद्रश्च ५' एक प्रदेश उसका कृष्ण वर्णवाला, अनेक प्रदेश नीले वर्णवाले, एक प्रदेश लोहित वर्णवाला और एक प्रदेश पीले वर्णवाला हो सकता है ५, अथवा - 'स्यात् कालइच, नीलाइच, लोहितश्च. हारिद्राइच ६' एक प्रदेश उसका कृष्ण वर्णवाला, अनेक प्रदेश नीले वर्णवाले, एक प्रदेश लोहित वर्णवाला और अनेक प्रदेश हारिद्र वर्णवाले हो सकते हैं ६, अथवा - 'स्यात् कालश्च नीलाइच, लोहिताश्च हारिद्रश्च ७' एक प्रदेश में वह कृष्ण वर्णवाला, अनेक प्रदेशों में नीले वर्णवाला, अनेक प्रदेशों में लोहित वर्णवाला और एक प्रदेश में हारिद्र वर्णवाला हो सकता है ७' अथवा स्यात् कालश्च, नीलाइव लोहिताश्च हारिद्राश्च ८' एक प्रदेश उसका कृष्ण वर्णवाला अनेक प्रदेश उसके नीले वर्णवाले, अनेक प्रदेश लोहित वर्णवाले और अनेक प्रदेश पीछे वर्णवाले हो सकते हैं ८' अथवा 'स्थात् कालाइच, नीलश्च, लोहितच्च हारिद्रश्च ९' अनेक प्रदेश उसके कृष्णवर्णवाले, एक प्रदेश उसका नीले वर्णवाला, एक प्रदेश लोहित वर्ण
,
कालच नीलाच लोहितश्च हारिद्रश्च५' तेनेो मे प्रदेश अजा वर्षावाणो मने પ્રદેશેા નીત વર્ણવાળા કાઈ એક પ્રદેશ લાલ વણુ વાળા તથા કાઈ પ્રદેશ -यीजा वर्षावाणी होय छे. ५ ' स्यात् कालाश्च नीलश्च लोहितश्च हारिद्राश्च६' તે પેાતાના એક પ્રદેશમાં કાળા વણુ વાળા અનેક પ્રદેશામાં નીલ વધુ વાળે કાઈ- એક પ્રદેશમાં લાલ વર્ણવાળા હોય છે ૬ અને અનેક પ્રદેશેામાં પીળા वर्षावाणी होय . अथवा 'स्यात् फलश्च नीलाश्च लोहिताश्च हारिद्रश्च ७' એક પ્રદેશમાં તે કાળા વણુ વાળે અનેક પ્રદેશેામાં નીલ વણુ વાળે અનેક પ્રદેશમાં લાલ વવાળા અને એક પ્રદેશમાં પીળા વણુવાળા હાય છે. છ અથવા 'स्यात् कालश्च नीलाइव लोहिताश्च हारिद्राश्च८' मे प्रदेशमां ते आजा વાળા હાય છે. તેના અનેક પ્રદેશ નીલ વવાળા અનેક પ્રદેશે। લાલ वायु वाणा, मनेऽ अहेश। चीणा वायु वाणा होय छे ८ अथवा 'स्यात् कालाश्च नीलश्च लोहितश्च हारिद्रश्च ९' मने अहेशोभां ते डाणा वधु वाणी होय हे •એક પ્રદેશમાં નીલ વણુ વાળા કાડ઼ પ્રદેશમાં લાલ વર્ષોવાળા અને કોઈ એક