________________
... .
............... -- --
भगवतीय त्रिकसंयोगा भङ्गाः, दशानामपि भङ्गानामेकैकसंयोगेऽष्टौ भवन्ति एवं सर्वेऽपि एते त्रिकसंयोगिनो भङ्गा अशीतिर्भवन्ति ८० । यदि अष्टपदेशिकः स्कन्धश्चतुर्वर्णस्तदा स्यात् कालश्च नीलश्च लोहितश्च हारिद्रश्चेति प्रथमः १, स्यात् कालश्च नीलश्च लोहितश्च हारिद्राश्चेति द्वितीयः२, स्यात् कालश्च नीलश्च लोहिताश्च हारिद्रश्चेति तृतीयः ३, स्यात् कालश्च नीलश्च लोहिताश्च हारिद्राश्चेति चतुर्थः ४, स्यात संयोग है इनमें से एक २ त्रिक संयोग के पूर्वोक्तरूप से आठ २ भंग हो जाते हैं अतः सब मिलकर त्रिक संयोगी भंग ८० होते हैं।
* यदि वह अष्टप्रदेशिक स्कन्ध चार वर्णों वाला होता है तो वह 'स्यात् कालश्च नीलश्च लोहितश्च हारिद्रश्च १' कदाचित् कृष्ण वर्णवाला नील वर्णवाला, लोहित वर्णवाला और पीले वर्णवाला हो सकता है अथवा-'स्यात् कालश्च, नीलश्व, लोहितश्च, हारिद्राइच २' वह एक प्रदेश में कृष्ण वर्णवाला, एक प्रदेश में नीले वर्णवाला, एक प्रदेश में लोहित वर्णवाला और अनेक प्रदेशों में पीले वर्णवाला हो सकता है २, अथवा-'स्यात् कालश्च नीलश्च, लोहिताश्च, हारिद्रश्च ३' वह एक प्रदेश में कृष्ण वर्णवाला, एक प्रदेश में नीले वर्णवाला' अनेक प्रदेशों में लोहित वर्णवाला और एक प्रदेश में पीले वर्णवाला हो सकता है २ अथवा-'स्थात् कालश्च, नीलश्च, लोहिताश्च, हारिद्राश्च४' एक प्रदेश उसका कृष्ण वर्णवाला, एक प्रदेश नीले वर्णवाला अनेक प्रदेश लोहित वर्णवाले और अनेक प्रदेश पीले वर्णवाले हो सकते हैं ४, अथवाરીતે આઠ-આઠ ભંગ થાય છે. જેથી કુલ મળીને આ ત્રિકસરગી ૮૦ એંસી ભગે થાય છે. જે તે આઠ પ્રદેશવાળે કંધ ચાર વર્ણોવાળો હાય त म प्रमाणे या२ वा डश छ-'स्यात् कालश्च नीलच लोहितश्च हारिद्रश्च १ वा२ ते वाणा, नीद व पाणी are पाणी मने पी व वाण हाय छ. १ अथवा 'स्यात् कालश्च नीलश्च लोहितश्च हारिद्राश्चर' पाताना में प्रदेशमा व वाणी में प्रदेशमा નીલ વર્ણવાળે એક પ્રદેશમાં લાલ વર્ણવાળો અને અનેક પ્રદેશોમાં પીળા व वाणी डाय छे. २ अथवा स्यात् कालश्च नीलश्च लोहिताश्च हारिद्रश्च३' એક પ્રદેશમાં કાળા વર્ણવાળે એક પ્રદેશમાં નીલ વર્ણવા અનેક પ્રદેશમાં 'दा पाणी मन में प्रदेशमा पीस पाणी हाय छे. 3 'स्यात् कालच नीलश्च लोहिताश्च हारिद्राश्च४' अथवा मे प्रदेशमा १ वाणा હોય છે. એક પ્રદેશમાં નીલ વર્ણવાળો હોય છે. અનેક પ્રદેશમાં લાલ वाणी मरे भने प्रदेशमा पी. पाणी डाय छे. ४ अथ। 'स्यात्